पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिको { सन्याधिकर २१३ गB ३-- ७९७ अस्तमिते आदित्ये याज्ञवल्क्य! चन्द्रमस्तमिते शतेऽने शतायां वाचि किञ्श्री तिरेखयं पुरुषः इति पृष्ट्रपतिभरित्यभात्रस्य, “ ने सत्र रथा| १: इयादियग्रति- पश्वयोभयवच्च । आदित्याद्यवभासकान्तभावस्त्र पिद्यावे, “ " में तत्तदित्या । इयेन श्रुतिनिर्देशोऽपि स्यात् । तस्मात् सकलेतरवैिजाहीयरथदिस्रष्टवरूपपरमात्ममहामहिमप्रतिपादनर्थेयं श्रुतेः । अः एव रथदिमृष्वननम् . " स हि कर्ता " इति द्वैतूम्न्यासः सङ्गच्छते । स्वप्नदृञ् यसिन् देशे रथं पश्यति यद, सदानीं तत्र स्थितोऽन्थ न पनि । स्वप्नदृषि प्रबोधानन्तरं तत्र गतस्तं न पश्यति, तथा सन्न तस्याप्रत नेथनचिह्नानि नाशचिहनि वा न पश्यति । कथमेतादृशाश्चर्यसहस्रशालिनी स्वप्नदृष्टिर्भवतीत्यक झ्याम् , ’स ह कहें "ति तत्र हेतुरुच्यते। सकटप्रपञ्च नाटकसूत्रधारः समैश्वरः खलु तत्र कर्ता । स किं किं कर्तुं न शक्नुयादिति हिश ब्दाभिप्रायः । न चक्षधस्य प्रकरणसङ्ग:ि । “ उभयान् पाप्मन आनदांश्च भवति इति स्मद्रथानुकूलपतिीविषयप्रतिभासकवेन स्वपुत्र्योतटे निर्दिष्टे तदानीं लेकeष्ट्या द्रष्टव्यान्तरभवशङ्कां निनर्तयतुं परमामकर्तृणां सद्यः अतिपद्यत इति गन्न मिध्यत्वप्रसक्तिः । न च मनो विषयावभासकत्वं सिद्धान्ते भाभ्युपगतम् , घर्मभूतज्ञानस्यैव तथावादितीि. कच्यम् - धर्मभूतज्ञानगतभासकायश्चैत्रे तद्रा आमनिष्ठस्यैवेह प्रतिषेधात् । * कतम अमेति“योयं विज्ञानमय " इति विज्ञानगुणकवमुपपाद्य तस्य स्त्रयज्योतिर्थप्रतिपादनपत् प्रकरणस्येति नल मिथ्याघप्रतीतिरित्यले विस्तरेण । देशान्तरगतबिशेषप्रक्षे प्रतिषचनाभायोपपतिरिति। तद्देशगतस्तीर्थ व्यतिरिक्तार्थान्तरदर्शन नीत्यर्थः । ननु वग्नष्टकाञ्च्यादिदेशस्यापि भिन्नस्वेन तत्र जाग्रहश्यपदार्थान्तरस्य सत्त्रप्रसक्तया सप्रश्नप्रतिवचनयोरप्यप्रसंसद्वयेन तेषां चक्षुरादिना स्मार्थमात्रग्रहणयोग्यत्वात् तदेशगमविशेषरुपक्षे मतिधचनभावोपपत्तिर स्थानसंभ्रमः । अत एव प्रतिघातकवनतिघप्तत्वादिविचरामंजूसन्दऽपि तादृश एव। . देशभेदेन प्रतिबाधकवादिविचाशस्यास्तथादिति चेत् -- संस्थे