पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५८ श्रीरङ्गरामानुजमुनिविरचित/ देशैक्षयेऽपि परिहारः संभवतीत्यभिपेस्य एवमुकमिति द्रष्टव्यम् । अपेक्षिका भवन्तीति । न हि भारतवर्षत्रयसिनां या आयी दिक्, यः प्रतकालः संत्रे केतुमालसासिनां प्रची, R एव प्रातःकाल इति भावः । जलगतं त्रस्तु द्रष्टुम्- शक्ष्यमिति । विषयालोकसंयोगस्य कारणमेनमधस्त्रच्छजलान्सवंतसिकतादिरू- विषणमालोकसंयोगस्य वश्थकस्वेन सकिनमप्रतिघातकत्वस्य वक्तन्यस्यादिति भावः। निम्नपातितयेति । ऊध्र्वाधरभावेन संयुक्तानां गुरुतया निपतनशीलानां द्रवद्रव्याणां मध्ये छिद्रासंभवादित्यर्थः । निरुध्यमानतयेति । असति हेत्वादौ निरोधी परस्परसंसर्गानुकूलमतिमतां दक्षिणोत्तरभावेनावस्थितानामपि द्रवद्रव्याणां न छिद्र संभच इति भावः । तत्र पराभिध्यानादित्यादीति। अत्रैष योजन- पराभिध्यानास्वित्यादि सूत्रद्वययोजनायां पूर्ववत् = परमत इवानुपयोगाविरोधाभावेऽपि सुत्रान्सरे घृतैौ च अस्त्रशस्थं पूर्ववदनुसन्धेयमिति । सूक्षुयोरास्थं क्रमेण दर्शयति मायशब्द स्येत्यादिना । इतिं सन्ध्याद्वीिकरणम् । (२) तदभानाधिकरम् । तदभावो नाडीषु तच्छूतेरामनि च ३२२-७. . तद्यत्रैतदित्यादि छान्दोग्ये श्रूयते । तत्र तत्रैव सति, यत्र यसिन् काले एतत् स्वप्ने सुप्तः कुर्वन्, – ओदनपाकं पचतीतिवत्-स्वपस्य द्विप्रकारस्वात् सुषुप्तिसिद्धार्थं विशेष समस्त इति । उपसंह्नवीकरण इत्यर्थः । विषय सम्पर्कजनितकालुष्याभावात् = संप्रसन्नः, सुप्तो भवति=पविष्टो भवतीत्यर्थः। इदं तु छन्दभये दहरविद्यगतं वाक्यम् । “ अथ यदा । सुप्तो भवती ” त्यादि बृहदारण्यक- वर्चयम् । " मुलैतत् पुरुषः स्वपिती " स्यादिकं छन्दो यसद्विद्यागतम् । ननु, ‘संत सभ्ये 'ग्रन सप्तम्याः अश्रयणात् कथमधाश्खप्रतीतिरिति चेत् – सस्यम् ; तक्यशेषे, " सति संपश्च न विदुः, सति संपश्स्यामह " इति सप्तम्याः श्रवणात्