पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (तद्भवधिंकरणम् ३-२-२) ७७५ तथा, “ य एषोऽन्तर्हदय आकाशतस्मिन् शेते ’ इति श्रूयन्तकाच आधत्व प्रतीतेः । खट्टपर्यङ्कवदिति । पर्यङ्कशब्दोऽयमास्तरणवाची । ‘नपयेकमु स्मृज्ये ' स्यादौ प्रयोगदर्शनात् । अतः पर्यङ्कशब्दस्य खट्रपर्यायवमेवेति न भ्रमितव्यम् । कार्यमेद(घगमकत्वे मिति । यद्धपि ब्रह्मणः प्रबोधभत्र ब्राह्मण नियमेन सुषुप्तिस्थानस्वरूपस्य परमसाध्यस्यैवोपपादकम् ; न तु कार्यभेदावगमद्वारा बलणो नियमेन सुषुप्तिस्थानस्वोपपादक - तथापि समुचथरूपस्थाधिकरण थ्य र्थ भेदावगममन्तरेणानिर्वाहात् सोऽप्युपदककोटौ निविशत इति द्रष्टश्यम् । मनु सळाः सग्र्यः सर्वाः प्रजाः सदायतन: सप्रतिष्ठाः ” इति श्रवणात् नियमेन ब्रह्मश्रितस्य कथंथ तदनपेक्ष्य डधां पुरीततीह सुषुप्तिराशक्यते ? उच्यते -न केयरस्य ब्रह्मणोऽल विकल्पकोटिवम्; किन्तु दहकशरूथस्य । छान्दोषा एव दहरविद्यायां दहराकाशरूपं जल प्रस्तुत्य -* एवमेवेमार्धाः प्रजा अहरहर्गच्छेन्य एतं ब्रह्मलोकं न विन्दन्ती ५ ति सुषुप्तस्थानत्रश्रवण । किञ्च सद्भिद्यवक्ष्य शेषोऽपि, * सप्त आगम्य । न विदुः सत आगच्छ|. " इति श्रूयते । तेन किञ्चिप्रदेशावच्छिन्न सुषुप्तिस्थानमिति सिध्यति । न हि प्राभादिक्षपरिच्छिन्न द्रक्षण आगमनं संभवति, स चात्रच्छेदको हृदयपुण्डरीकरूिपं इति छान्दोग्य एव प्रदेशान्तरपर्यालोचनया निधीयते । श्रूयन्तरे, “ य एषोऽन्तर्हदय आकाशस्तसिं छेते ” इतिं हृदयपुण्डरीकच्छिन्नत्रधारकखस्य . मष्टमन्नानञ्च । तस्म। उपपन्न। ब्रतमो वैकल्पिताधिकरणेयशः । भाष्ये निरपेक्षत्वप्रतीतेरिति । उक्तं हि पूर्वतन्त्रे (१२-३१-१०) “ एकौतु विकल्पेरन् समुच्चये योधृत्तिः स्यात् प्रधानस्य ’ इति । तत्र हि -‘ीहिर्भिर्यजेत , ‘यवैर्यजेते' त्यादिषु सर्वाङ्गषसंहरिप्रयोगवचनानुग्रहायड्दोदुष्टविकल्पपरिहाराय समुच्चये एव स्यात् ; ततश्च ज्योतिष्टोमव दर्शपूर्णमासप्रनेत्राभ्यासंमाश्रित्य समुधयोंऽयुधगन्तव्यः ; अथवा त्रीहियवानां मिश्रणेन यां यागः कर्तव्य इति पूर्वकक्षे कृमि -- एकधुना - एकसिमुपकारे अन्योन्पॅनिरपेक्षतयो विनियुक्तानां विकरष, एवाभ्युपगन्तव्यः । ज्योतिष्टोमे हि -- द्रव्यदेवतासंयोगानामदृष्टीनमपर्याय- विधायिन् प्रकरणेन युगपक्षणात् संर्घसम्पादनाय युक्तम् , यदभ्यस्यते । नहियवैौ तु