पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेितां एतस्माज्जाश्रते प्राणो मनः सर्वेन्द्रियाणि च । अशिभूर्भ चक्षुी चन्दसूर्यो दिशः श्रोत्रे धानिवृताश्च वेदः । बायुः प्राणेो हृदयं विश्वमस्य पद्यां पृथिवी द्वेष सर्वभूतान्तरत्मा । तस्मादभिः मिधो यस्य सूर्यः सोमः पर्जन्य ओषधयः पृथिव्याः । पुमान् रेतः सिञ्चति योतिायां वीः प्रजा बहुधा सम्प्रसूताः । तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे ऋतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकः सोमो यत्र पवते यत्र सूर्यः । तस्माच देवा बहुधा सम्प्रसूनाः साध्यां मनुष्याः पशवो वयसि । प्रणापानौ ीहियौ तपश्च श्रद्धा सत्यं ब्रह्मचर्थे विधिश्च । सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः संप्त होमः । सतमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त । अतः समुद्रा गिरयश्च सर्वे अस्मात् स्यन्दन्ते सिन्धवं; सप्तरूपा अतश्च विश्वा ओषधयो रसश्च येनैष भूतैतिष्ठते ह्यन्तरात्म । पुरुष एवेदं सर्वे ततो ब्रह्म परामृतम्। । एतद्यो वेद निहितं गुहायां सोऽविद्यान् िविरितीह सोग्य!। इंति तृतीयः खण्डः ॥ आविः सन्निहितं शुहाचरन्नाम महत्पदम् । सखेदं सर्वमर्थितम् एकत् प्रणन्निमिषधं यत् । एतज्ज्ञानथ सदसद्वरेण्यं परं विज्ञानात् यद्वरिष्ठ प्रजानाम् । (जानशेति, हे शिष्या इति शेषः ।) थदचिंमधदणुभ्योऽणु च यस्मिन् लोक निहित। लेकेिनश्च ।