पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६२ श्रीरङ्गमनुजमुनि विरचित द्वाभ्यां बावयभ्य अन्योन्यनिरपेक्ष यागाद्ध्यपुरोडलाकृतिलयः विधीयमानौ तद्वरेण प्रयोगवचन गृह्न पर्ययेण गृह्वति, न युगपत् , येन बलत् ज्योतिष्टोमदत् प्रधानयनाभ्यामः स्यात् । मिश्रणमपि निरपेक्षविधJतदयुक्तम् । मिश्रणे हि वाक्य- द्वग्रमपि बाधितं स्यात् । तस्मात् द्वाभ्यामपि वाक्याभ्यां द्वयोरपि निरपेक्षयोः प्रकृतिर्वेन विधानत तद्वलेन द्रव्यान्तरनिवृत्तिः प्रतीयते । तस्माद्विकल्प इदुक्तम् । तल्यायेनेहापि धिकप्प इति भावः । श्रुत्यनुसारादितिं। स्त्रनाभपुष्योः सम्बन्धस्य श्रुति धुप्रसिद्धत्वात् स्वप्न- भाववाचिशब्देष च्युप्तिऋक्षण उचितेति भावः । पूर्वपक्षयुक्तियुदामार्थमिति । पूर्व अक्षयुक्तिवयुद्धमर्थमित्यर्थः । त्रयाणां स्वनवधृतेः विकल्पम्यैव यधकवेन पूर्वपक्षवृत्तिस्वेन समुच्चयसधकयुक्तत्वाभाषीदिति शङ्कयुवसर्थमाहेत्यर्थः । अयं भावः- असभघकार्यभेदस्थले एकविभक्तिनिर्देशस्य विकरूपसाधकस्येऽथ संभत्र कार्यभेदस्थले एकविभक्तिनिर्देशस्यष्टदोषदुष्टविरुपभीतया समुचथस्यैव साधकवत् । इतरथा नित्यंवदन्नानभङ्गप्रसङ्गादिति । अत्र तु यथासंभवं वध इति । अपूर्वा त्यसंबाधफलबाधयोभयन्तासंभवादित्यर्थः । इदमुपलक्षणम् - त्रीहियवादिशब्देष्वित्र प्रमण्यपरित्यगप्रामाण्यवीकारस्त्रीकृतप्रामाण्यपरिस्यापरित्यक्तप्रामाण्यस्वीकार: च त्वारो दोष एकस्मिन् शास्त्र इति नाडीपुरीतंत्रश्नशस्त्रेषु त्रिष्वपि अस्येकं चारश्च वारो दोष इति द्वादश दोघ/ द्रष्टव्याः । तथाहि - एकस्यां सुप्तौ नख्यां शयने पुरीद्वाक्ये ब्रश्नवाक्ये च प्रत्येकं प्रमण्यपरित्यागप्रमण्यवीरौ द्वौद्वौ दोषौ सुधयन्तरे पुरीतत शयने नाडीचक्ये प्रमण्यपरियागप्रमाण्यस्वीकारौ हैौ दोषी, पुरीतद्वये तु परित्यक्तामण्यस्वीकारः स्वीकृताप्रमाण्यपश्रियाग इति दोषद्वयमिति चत्वारो दोषः; पुनः सुभ्यन्तरे ब्रह्नणि शयने ब्रह्मवाक्येऽपि स्वीकृतपाम्यपरि त्यागपरित्यक्तागमयस्वीकाररूपे द्वौ दोष ; ततः सुप्त्यन्तरे नाड्यां शयने नाडीचक्येऽपि पूर्ववत् दोषद्वयमिति स्वपचतुष्टये द्वादश दोघः प्रदुःष्युः । अष्टदोषदुष्टो विकॅल्युइयुजेतुं प्रसिद्धमोहियवदाहरणाभिप्राया । भाष्ये नाडीपुरीतताविति । यघपि आन्त्रं पुरीतदिति तिघण्टंधु नपुंसक तया निर्दिष्टम् , तद्भवाख्यातृभिः ख्यास्थतञ्च - तथाऽपि ‘पुरीतसममिंप्रतिष्ठन्त