पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (aभवाधिफरणम् ३-२-२ ) ७६१ इति वैविकपहारदीनदुभयलिङ्गत्वमस्तीत्यभिप्रेय भागता हूँ लेकतया निर्देशः कृन इति द्रष्टव्यम् । परम्परया एकप्रयोजनव इति । अङ्गानाम् अनन्तरकार्य भेदद्वार। करणप्तभयाद्वोधनपैकप्रयोजनर्यवसि (नमपि समुच्चयदर्शनादिति भाश्रः । न च साक्षादेकप्रयोजनत्वं विकर्मप्रयोजकमिति वाच्यम् - काव्यप्रतिभाद्यतया साकाङ्कयोः एककक्रयनिर्वर्तकयोरारुण्यैकद्वयम्ये त्रिंकल्पभवेन नैरपेक्ष्यस्याप्यपेक्षित- चदिति भावः । नाऽयात्रिसमुच्चयश्च श्रुत्या प्रदर्शिी)त इति । "t तासु तदा सुप्तो भवती' ति श्रुया नाडीनां प्रशशब्दतम्य ब्रह्मणध समुचयः प्रदद्येते । bpभिः प्रयदमुष्ये ‘ति श्रुत्या नीपुरीतः समुच्चयः प्रदर्शित इति भावः । कथमविरोध इति । पुरीतते हृदयाद् बह्वेन प्रसादखपुर्यङ्कश्यायासंभव दिति भावः । हृदय इनेि बच है। पर मन व्यपकवेऽपि हृदयाच्छिलयमामनो- ऽथावत् तत्र शयनस्य पुरीतच्छयनं सिद्धमेवेति भावः । अविरोध इति बास्यामि तचयुक्तमिति शेषः। हृदि शयनस्य च विरोधादिति ।

  • अन्तहृदय आकाशस्तसिध्दीत " इति प्रतिपादितेन हृदया शिसदनेन, " हिता

नमः नडियो द्व।सतिसहरू णि हृदयात् पुीत म भ तिg.ते. aभः प्रख्यमुष्य पुरीप्रति शेत" इति पुरीत शयनस्य च वधात् । न हि प्राप्तदशघणप्रकारे शथाःप्रमादे शेत इति शक्यते वक्तुमिति भावः । तर्हि qरिहर इतेि चेत्-इत्थम् । अवहितेन श्रुणु । पुरीजवाड्यं मांसं हृदयमध्यगतं नहरपुण्डरीके धरभतम् । दहपुण्डरीकव छन्न आककशः दहराकाशः, तत्र जी स्य सुएप्तिः । हृदयस्य मध्ये लोहितं भ८ पिण्डे यस्मिंस्तदहरं पुण्डरीकं कुमदमित्रानेकधा वित्र सिनम् " इति सैबलश्रुतेः । पुरीततो हृदयवेष्टनोत्तिस्तु हृदयमर्घर्तिहरं पुण्डरीब वेष्टनाभिप्रायेण । ततश्च न कपिं निरोधगन्धः । तस्य च हृदयस्य आच्छिद् णि जागरश्नधस्थधस्थानभूतानि प्राकारस्य वशणीव सन्ति । तत्र जागमस्थे अनुभूय सुप्तदशायां हितानामनीद्वारा अन्तःप्रविश्य प्रकार स्थानीयस्य हृदयस्य मध्यत्र ’ यत् पुरी-दाख्यं लोहितं मांसपिण्डम् , तन्न प्राप्य तस्योपरि निविष्टदःपुष्डरीकान्धीतिं दहराकाशशब्दसपभन्नणि सुषुप्तौ विरोधा- मवात्; प्रकारद्वारे विहृत्य राजमार्गेण प्रद्वारात् राजभवनं प्रत्यवसृष्य 96