पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६२ श्रीरङ्गरामानुजमुनिविरचिदा प्रासादे शयाने महाराजेपाकशत्रिय राजमार्गेण राजभवनं प्रप्यत्रस्य राजभवने । शेत इयुक्तैौ विरोधभत्रत ॥ इति तदभवाधिकरषम् । (३) कर्मानुस्मृतिशब्दविध्यधिकरणम् स एष तु कर्मानुस्मृतिशब्दविधिभ्यः ३-२-९. अत्र न कश्चन पाएनं स्पृशतीति श्रुतिरभिनेतेति । ‘‘अपु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप स्पृशति । तेजो हि तदा। सन मती एति श्रूयते । तत्र पाप्मशब्दस्य सुकृतदुष्कृ°साधारणवेन सौंपाधिविनि मोक्षमप्रायस्वादिति भावः । ततश्च सुषुप्तस्य पुनरावृतिहेस्वभावादन्य एवोत्तिष्ठति। ततश्च कर्मनुभिशब्दविधयो यथाकथञ्चिदुपपादनीयाः । कथम् । कर्मफल भोगनियमः सुपुष्यभावे ; अत: घुश्रफलं भोगार्थिना सुषुप्ततेsपि रक्षणीयम् । अनुस्मृतिस्तु प्रानक्षेत्र 1 + त ३E रमन वे' त्यादिशब्दो यच्छरीरकः प्रचीनः तच्छरीर एवभ्य अंतष्ठतीस्येवमपरः। भक्षार्थविधयोऽपि ब्रह्मानन्दानुभघार्थिविषयः । सुषुप्तस्य तु स्वरूपानन्दानुभः एव ; न ब्रह्मानन्दानुभवोऽपि । अतो नानुपपतिरिति भां यद्यद्धनीति - त इद् दैत्रो या सिंहो वा वृको | वराहो वा। कीटो वा पतनं वा। देशो वा मशको वा दद्यद्भवति, तदभवन्ती ५ ति छान्दोग्ये श्रयते । यथङ्भन्ति येथेऽभवम् , तत्तदेव त एवेत्यर्थः; आ सुषुप्तदागत्य भक्षन्तीत्यर्थः । पूर्वं ये यथा भवन्ति, ते तथा भवन्तीत्यर्थ इतीदं तु फलिनर्थकथनम् ; थुप्रै । यथातथाशब्भाधान । “ यद्यद्भवन्ति तमवन्तीति हि श्रुतिवाक्यम् । अंगुष्ठानाशक्तिर्विवक्षितेति । ननु परममसम्पतिशास्त्रं तन्महिम्नः पाप्मनामस्पर्शः परं वंश्यते ; न वनुष्ठानाशक्तिः, अशब्दर्थत्वात् । ‘तेजस हि तदा सम्पो भवतीति परमामस्म्पते; पपासंस्पर्शहेतुत्वप्रतिपादविषयविरोधाचेति चेत्