पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (मुग्धाधिकरणम् ३-२-४ } ७६३ मैत्रम ; ‘तेजसा हि तदा सम्पन्न भवती ' यत्राशंसायां तप्रत्ययः । तेजसा ब्रण सम्पतिं तदऽभिलषति । ततश्चानुष्ठानशक्तरसन् तदानीं परमशन हि। विश्रान्तिस्थानमभिरुद्यतीत्यर्थः सिद्ध्यति । अर्थान्तरप्रत्यभिज्ञानव(धारत्वमिति । मयेदं प्रक्रान्तं मयेदं दृष्वमित्यर्थान्तरप्रत्यभिज्ञानं कर्मशब्देन उच्यते । “ योऽहं सुषुप्तःस एव जागf' स्यादित्रविषयमन्यभिज्ञानमनुस्मृतिशब्देनोच्यत इति वैषम्यमिति भावः । निदैतुकस्त्रप्रसङ्गाभिप्रायम्भादिति । ‘नभुत क्षीयते कमें 'स्यादिसाकवादिति भावः । इति कर्मानुस्मू कशखड्qिधिकरणम् । [४ ] मुग्धाधिकरणम् मुग्धेऽर्जेसप तिः परिशेषम् ३ २-१०. भाष्ये - निमित्तं हेिं मूच्र्छा अभिघातादिरिति । सुषुप्तेस्तृ अमादि निमित्तमिति भावः । इदश्चोषलक्षणमाकवैरूप्यस्यापि । भाष्ये स्पष्टवत्। नोदनम् । सुषुप्तौ हि प्रसन्नवदनवश्वाभपूर्णत्वादिरुलथते; मूर्छय तु करळ- वदनस्त्रसूक्ष्मादिरूपमा कारवैष्णम् । मूर्छमरणयोथेक्षेत्र नेमिप्रवैरूल- मकारवैरूध्ये च स्याष्टमेत्र में अतो निमतवैरूप्यादाकावैरूप्याच्चेनद्वयमपि सुषुप्तिमरणयोर्दूयोरप्यभ्येतीति केचिद्वर्णयन्ति । न चैवं निमित्तवैरूप्या सुषुप्ति स्यावृतिः, आकारंभैरूप्यात् भरणवंशवृद्धिरिति टीकाविरोध इति वाच्यम् मार्गान्तरस्य मार्गान्तर दूधकच त् । न चाम्यां योजनायां निमित्ता" (वैरूप्याभ्यां मूछयाः सुषुप्तिपरणभेदस्य सिद्धचेत् , मरणं हि सर्वप्राणदेहसम्बन्धोपरति रियधृतरभाष्यग्रन्थो डैयर्थ इति वध्यम् - भरणार्थमपीतयुक्ते किं तन्मरण , केयमर्धसम्पसिरिल्याक ह्यम् , अस्य ग्रन्थस्य प्रवृत्तेर्नासङ्गतिः । मरणायर्ड- सम्पत्तिः मूर्छGि वाक्यस्यायमर्थः - मरणं सर्वप्राणवियोगः । सर्वप्राणवियोगर्यो व तिपयप्राणवियोगसम्भूरिभूति । न च भीषधाविशन्न मणम् , तन्न सर्व