पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६४ श्रीरङ्गरामानुजमुनिविरचिता आधादिकतिलक्षणमरणार्थभभवात् तत्र कतिपयक्षणविभेगसभापतिरूपभूच्छयाः मूर्तृत्वं न स्यादिति वाच्यम् --- मरणशीघ्रममतिरिस्यत्र 'फलोपधानस्थाविवक्षित त्वात् । न हैिं प्रतिबन्धकवशेन मणझयोर्नुयातमत्रेण स्थूलाणवियोगरूपमूर्छया। मरणार्थत्वं हीयते । अतः सुपृक्तं मरणशीसम्पत्तिरिति । ननु मरणव्यावर्त- काझवैरूपविधरंण व् प्रागेव सुषुप्तिमरण पारिशेष्यथने कथं युज्यते, सुषुप्ति- व्याघत कथनात् सुप्तपारिशेष्यकथनं हि युऽयत इयाशङ्कयाह-- में सुषुप्तिमगे इत्युक्तेरिति । इति मुग्धाधिकरणम् | (५) . उभयलिङ्गाधिकरणम् न स्थानतोऽपि परश्योभयलिी सर्वत्र हि ३-१-११. अवस्थास्त्रित्यर्थ इति । सुषुप्तिसुभ्युकातील वनवासंभवादिति भावः । भाष्ये तच देहसम्बन्धस्गापुरुषार्थत्वेन भवतीति । तच्च कर्मणां देइयोग- द्वारा अपुरुषार्थसाधनवमित्यर्थः । अपि वैबसेके ३-२.१३. पूर्ववत्रेनिगदव्याख्यानेति । अनिगदव्याख्यानेति छेदः । अनि गदव्याख्याना अस्पष्टार्थी ; नेबभेति यत्र । निगदः पाठः । पाठमात्रेण यस्य व्याख्यानं नास्ति, स तथोक्ता । नित्यादिसअणस्सृतशब्दस्य निदोषस्वार्थकवस्या स्पष्टत्वाव । अप्राकृयिग्रह इति । अत्र तद्योग्यसे विवक्षितम् । अतस्तादात्विक प्राकृतविग्रहश्ये जीवे नानुपपतिरिति द्रष्टव्यम् । अरूपत्रदेव हि तप्रधानईत्रम् ३.२-१४. भाष्ये नामरूपेति । उदाहृश्रनौ नामरूपनिवदुः तत्सम्बन्धाभाव उक्तः । । स च वधितः । निर्वाद्यनिर्वाहकभाव’सम्मॅन्धयैव संसत् । अतस्तत्कार्यरूप