पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (उभग्रधलिङ्गाधिकरणम् ३-२-५ ) ७६५ - द् दुर्भादिसम्बन्धः । श्रुतिरिति भावः । अथ नृपषयेति । सर्वज्ञस्य सखीनियन्सुरीश्वरस्य बुद्धधीनज्ञानवश्रय विधर्थवस्य व ; प्रयोजनस्यानुपपत्स्यथैः। सप्तकं कर्मेघश्यत्वमिति । सर्वज्ञस्य सर्घनयन्तुरपि ज्ञाप्यलभेर्यस्यपदिके सदर कसुपद्य । इति भावः । अधिकारस्तादथ्र्यबोधममिति । ! अधिक विनियोः । इत्यभियुक्तोक्तेः अधिक्रुर्बत विनियुञ्जत इंद्यर्थ इत्यभिप्रायः । विनियोगो हि व्याघरणम् । कर्म इमानेव ब्राह्मणादीन् तदर्थज्ञापनेन व्यधारभन्तीत्यर्थः। आह च तन्मात्रम् ३-२-१६ः इतरनिषेधव्यवच्छेदपर इति । सयज्ञानादिवाक्यस्य सर्वज्ञत्वादिगुण न्तरनिषेधपर्वध्यवच्छेदपर इत्यर्थः । दर्शयति चाधो अपि स्मर्यते ३-२-१७ अथोशब्दः | कान्स्त्रीिपर इत्यर्थ इति । अत्रष्टशब्दोऽभिप्रायपरः। अथो अपीति सूत्रे ’अंत्” इति प्रगृह्यसंज्ञायाम्, ‘‘प्लुतप्रगृह्य अन्चि -- " इति प्रकृभिः। गुणांत्रिशेषनिषेध इति । “ निष्कलं निष्क्रियम् । इयधयवक्रियादि- रूपगुणविशेषनिषेधे सति निर्गुणमिति सामान्यनिषेधस्य तस्यैउसायित्वादिति भावः । न चैत्रम् , “ ब्राह्मणो न हन्सद्यः " इति निषेधस्य. “ आत्रेयो न हन्यात् " इति विशेषनिषेध पर्यवसाक्विं किं न स्यादिति वाच्यम् । अत्र गुणविशेषविधायकवचन सचेनासङ्कचेन निषेधमवृत्यां विशेषपर्यवसानमपेक्षमाणस्य श्रुतेर्गुणविशेषनिषेधे पर्यंत्रसानस्यावश्यकवि । अत एव चोपभा सूर्यकादिवत् ३ -२-१८, एकखंभाव इत्यर्थ इति । “ आकशमेकं हि यथा " इत्यादिश्रुते पृथकं पृथसंयुष्य घटादिषु वर्तमानमाकाशे तंद्तदोषाद्यसंस्पृष्टं यथा एकस्वभावमेव भवति, यथा नानजलधरेषु प्रतिधिग्मितः अंशुमान् ~~तअनेकस्थोऽप्यामा तद्दोंघसंस्पृष्टतया एकस्वभाव एन्न भवतीत्युद्देश्यविधेयमंत्र इति भावः ।