पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६६ औङ्गशमनुजमुनिविरचिता अम्बुवद्ग्रहणल् न नशस्त्रम् ३ २-१९. तुल्यत्वाभावादिति । तुल्यवाभावप्रसङ्गादित्यर्थः । ततश्च सूत्रे न तथा- त्वमित्यत्र स्यादिति शेधेऽsष्य हतं इत्याचार्याणामभिप्रायः । वृ‘द्धहॉसभाक्त्रमन्तभवदुभयमभिजयदेवं दनञ्च ३-२२० भाष्ये - पृथिव्यादिस्थानान्तर्भाग्रदिति । अत्र प्रतीयमानादिति शेषो ऽयeर्तव्यः । ततश्च प्रतीयमानान् पृथिव्यादिस्थानान्तर्भावात यत् प्रसक्ते वृदंसभक्तयश् , तन्नधर्यत इत्यर्थः । प्रतीतिश्च प्रमभ्रमसाधरणी। ततश्च यथा घटादिषु अवस्थिततया भासमनस्य वस्तुतं मतोऽप्यंशुमतद्नदोषgष्टर्यम् तथा पृथिव्यादिस्थनस्थिततया प्रतीयमानस्य परमात्मनस्तद्भन्नद्रषसंस्पृष्टत्वमुपपद्यत। इत्यर्थः । । एतेनन्तर्भावभयुक्ततदोषस्पर्शशङ्कायास्तदन्तर्भत्रशन्यांशुमदृष्टान्तेन कथ- मपनेदमिति शङ्Iऽप्यपास्ता तदन्तर्भादप्रतीतिंभयुक (शङ्कया एवात्रापनेग्रस्वात् । तत्र, यथान्तर्गततया प्रतीयमानस्यांशुमतो न तद्दषभात भमिति दृष्टासोपन्यास- संभवच ।। प्रकृनैताद्वस्त्रं हि प्रतिषेधतेि ततो ब्रवीति च भूयः ३-२-२१. भाष्ये द्वे चात्र ब्रह्मणो रूपं इति । अत्र मूर्तशब्देन पृथिव्यप्तेजांसि अमूर्त शब्देन वदन्तरिक्षे च यश्यन्ते । उत्तरत्र ‘तदेशभूर्व यदन्यद्वयोश्चन्तरिक्षञ्च अश्रो अमूर्छ वायुश्चान्तरिक्षे च " इति श्रवण.त् । " यथा महजागं वसो यथा पाण्ड विकं अथेन्द्रगोप यथास्थनैिर्थथा पुण्डरीकम् इयादिना आमनो मूढतनुभव अनित सनाजन्यविज्ञानविषयभूतस्वक्षभाणि चोपनलस्य, ‘‘अथात आदेशो नेति नेतीति रूपद्वयमपि प्रतिषिध्य, “ सस्यस्य सत्यम् ; प्राणवै सस्यम् ; तेषामेष सत्यभ् " इति प्राणशब्दोपलक्षिनस्य प्रपञ्चस्य व्यवहारिकसस्यत्वमुक्। बरुण एव परमार्थसत्यत्वमुक्त मियुपसंतं बृहदथक इत अथ स्यादिति भाष्यस्यार्थः । प्रकृतैताधचम् । अत्र प्रकृतैर्गुणैः वदेतधभम्, प्रकृतं यदेताववमिति सभासद्वयमप्यभिप्रेतम् ; “ ये ब्रह्मणो विशेषः प्रकृताः तद्विशिष्टतय) ब्रह्मणः प्रतीयमान इयत्तय इति च, “ था जंक्षण इथHI प्रकृत " इति च भाष्ये दर्शनात् ।