पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अहिछ७इळाधिकरण ३-२-६) ७६७ उक्तप्रकारमात्रविशिष्टतया ब्रह्मणः इयत्ता प्रकृतेति । ननु गुणानां प्रकैतवेऽपि कथ तन्मात्रगुणकवं प्रकृतम् ; गुणन्नरभिषेधस्य अशब्दार्थस्य । अहं च तन्मत्र ' मिति न्यायविरुद्ध ले१ि चेन् - सःयम् , “ सर्वे वाक्यं सवधारण १ मिति न्यायेन गुणसरनिषेधविंशgनदुणाक्षत्ररूपविशिष्टस्य एतावदस्य प्रकृतस्त्रमभिप्रेत्य सथोतयुपतेः। एतापदं वक्तव्यमति । वस्तुनस्तु न तदपि वक्तदम् ; प्रकृतान् प्रतिषेधतीयेवं चरितश्रैदति द्रष्टव्यम् । भूयिष्ठत्वमुच्यत इति । गुणभूयिष्ठस्वमुच्यत इत्यर्थाः । ततश्च भूयो भूयो ब्रवीतीति न क्रिग्रनय इ िभावः। सार्थसङ्ग्रहमिति अर्थभङ्ग्रहयुक्तो विषयशवयमुपादातुं सौत्रं पदं पुनरप्युपदते । अहो न पौनरुक्त्यशश्च कर्मेति भावः । अचेतनजी एवृत्तिरितं । अचेतनस्य जडरूपसय। स्वरूपतो निकृष्टत्रम् , जीवस्य तु गुणतो निकृष्टमित्यर्थः । इति उभयलिङ्गाधिकरणम् । (६) अहिकुण्डलाधिकरणम् । - A उभयव्यपदेश्स्वह्निकुण्डलवत् ३-२२६ ननु "हे बघ ब्रह्मणो रूपे" इत्यत्र चिदचिसंवलनकृपयैव मूर्तमूर्त शब्दिततया कथं मूर्तामूर्नामकाचिरम्रपञ्चस्येति भाष्योक्तिरित्याशङ्कयाह चिदं चिदात्मकेयादिना । भाष्ये अहिङ0ङलन्यायेनेति । यथा ह्यहेहित्वेनाभेदेपि । कुण्डलभव – अनुभवरूपसंस्थानविशेषप्य भेदः, एवं ब्रह्मणः स्वरूपेणाभेदेऽपि कार्यप्रपञ्चरूपाषया भेदः । न चाझेर्विश्रान्तिसंचरणदिअयुक्तं भोगविशेषलाभायै कुण्डलभव-बनृभापतिर्भवतीतिं कुंक्तम् ; ब्रह्मणस्तु सर्वज्ञस्य सर्वशक्तिकस्य ज्ञानानन्दरहितचित्रमपड़तापत्तिर्न युक्तेति वाच्यम् -- न हिवत् ब्रह्म स्वप्रयोजनार्थं प्रवर्तते ; अपि तु प्राणिनामनुग्रहार्थम्। तदनुग्रहश्च भोगनुष्टमायु थयुक्तपथस्मतपस्यभावे न भवतीति तदमतां ब्रह्म प्रतिपद्यते । । । अचिद्धर्म प्रतिपेथ इति । अत्र । इत्यदिन अननाधाचिद्धर्मप्रतिषेध इत्यर्थः । पृथगभि