पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६८ श्रीरङ्गशमनुमुनिविरचित करणस्य निदतं श्रोतव्यमित्यादि । यद्यपि, ’ अतोऽनन तथाह लिङ्गमति सूत्रस्थ परमसध्योपसंहारस्वप्रतिपादनमुखेंन अधिकरण-माप्तेरा विकरणत् प्रकृनैतत्र मियादेः तादर्थानर्थाय न पृथगविकरणत्वमेत्यादेर्वक्ष्यमाणय त् तत्रैव सूत्रे अनन्तशब्देन ततश्शब्दो व्यख्यातः । भूयश्शब्देभूयिष्ठमुच्यते’ इति ततो भूयश्शब्दयो दर्यस्थतमच्च न श्रुतकथाः भवशिष्यते - तथाऽपि तदर्थस्य गहनत्वमभिनेत्य तथोक्तमितिं द्रष्टग्रम् । पूर्ववद् ३-२ २८ द्वितीये जगत्कारणत्वेति ( जातेर्जगकारणञ्च सर्वशःश्वाद्यसंभवादिति भावः। पवित्यादि, अतत्प्रधानेभ्यो हि बलीयांसीति । श्रुतिप्रति मञ्चयोरि कांचनानवियोः एकस्मिन् वर्तुल्यसभवत् अन्यत्र सन् समाश्रयणीयेएकस्य मानान्तराप्रप्त वेन विधेयत्ववेचितनयाः एकवत्रिनाथ प्रभ/-:रसिद्ध नानास्त्रे तदङ्गतयाऽनूद्यत इत्यस्यैवार्थस्योचि कवत् , मैददीते निद!थाः अणात् , साक्षा भूयसीभिश्रुतिभिः अभेदऽतिदनञ्च आकरवद्रझबिंघयाणञ्च #1भाञ्चित् तनमुपसनपरत्वम् , कामांचिद् द्वैतनिधयेभीनां ‘द्वा सुपर्णः त्यादिश्रुतीन बुद्ध्युपाध्यस्तकर्तुवनिषेधमुखेन निर्विशेषप्रतीयुपयोगिखमिति अतप्रधानभैःश्रु तिभ्यः तत्प्रधानानाममेदमुनीनां प्रावर्थमित्यर्थः । तर्हि निष्प्रपञ्चं ब्रह्म कीदृशः ? सत्रह इति कचित् पाठो दृश्यते । स तु चिन्तनीय, ‘‘ अlह ये शत्र * इतेि सूत्रेपि निष्प्रपञ्चयभ्यैव तन्नते प्रतिपिपादयिषितत्वेन निष्अपचवं सिद्धवकृत्य तत् कीदृशमिति जिज्ञासाश्रमस्य सूत्रस्यानघतरुत्। पुरश्चक्रे द्विपदइति । पुरः = पुरणि द्विपदोपलक्षितानि शरीराणि चक्रे, पुरः = पुरस्तात् , चक्षुश्चर्भिः १क्तेः पूर्वमेव, स ईश्वरः पक्षी, लिङ्गशरीरस्य तैतरीयदौ पक्षपुच्छदिसंपद नात् पीति लिङ्गशरीरमुच्यते । तदभिमानी पुरुष आवशम् प्रविष्ट- इत्यर्थः । ततश्चेय श्रुतिः, “अनेन जीवेनात्मनाऽनुप्रविश्य ’ इयदि१fल परममन एव अन्तर्भावादिति पूर्वोक्तमुपाध्यसभेवं दर्शयतीति हिं सूत्रर्थ इति भावः । अन्यस्य नास्तित्वमिति । ब्रह्मण इति शेषः । न वेश्मादिति नेत्यन्यत् परमस्ती' ति बात्रयं नेतिनेतीत्यस्य निर्वचनम् । न चैतस्मात् प्रेक्षणः।