पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भा|चश्झशिक्र ( अहि कुण्डुरधिकरणम् ३-३-६) ४६९ व्यतिरिक्तमस्तीत्यतो नेतीत्युच्यते । न पुनः । स्वयमेव नतीति स्म नेतीयुच्यत इति तस्य वात्रयस्यार्थः । ननश्च यतोऽयन परं नेति प्रतिषयते तस्य जलपः सिद्धमेतिस्वमिति न तस्य प्रतिवेध इ िभावः । इदं वक्ष्यमति । ‘न हेस्मािदिमि नेत्यन्यत् पर मिtत वJE०मित्यर्थः । अथ नामधेयमिति वड्- विषयमिति । ‘न हे स्म वि3ि नेत्यभ्यधं परमस्तीति बवयम्य इतनये देशा यादेशनिषेधपरस्वेन ब्रह्मण्यनपेधपराभवेन श्राथरिशेष रेल्वसंभवत , “ अथै. न मधेश्रमित वै वैयथेन, " ब्रवीति च भृथः " 3 सूत्रवण्डवयवम् । तत्र हि वक्ष्ये, 'भयन्य सस्य १ म१ि ब्रह्मणः परमार्थमावबेदन । ब्रह्मणोऽपि सूयेष्ठ शयवैशेयं तत्तुल्यत्वमति । सूर्यप्रकाशशादेः अनेशस्य सूर्यपका१द्य वैशम्। अवंशे' =शेषहिनघम् , अङ्रुथ द्युधिकृतकजुवक्रवदिविषदंत स्त्रमिति सौत् । सप्रतिपतम त शेषः । ततुल्मस्वं ब्रह्मणोऽपीत्यन्वयः । सूर्यः प्रकाशदिमत् ब्रह्मणोऽcवैशेष्यम् = नर्विशेषत्रभ, उपाधिकृतविरहिमिस्यथ। न तु सौत्रस्यवैशेष्यकः ततुल्यत्वमित्येतत् त्रिवरणमिति भ्रमितव्यम् ; फ़्तथा अहमत्रंशत् , प्रशादित्रदिति वतिप्रस्थयेनैध तुर्यस्य प्रतिपादितवेन प्रशादिवच तुस्मल्यस्य-इलचेति बोध्यम् । अत्रस्थाभेदादिति । उभय व्यपदेश दिति सूत्रे जीवस्य ५२मार-वस्थाभेदा। सरध्यसाधकभवविरोध उपन्यस्तः, प्रकाशश्रयवह्रत सूत्रे तु जीवस्य अब्लैकदेशचेन सदृशस्सत् संध्य संधकभार्यः सर्घर्थित ३ १९: । अथांन्नरपमिति । गन्धविधितन्निषेधश्रुस्योः मातामकृपान्थविषयत्वेन विघ५भेदोऽङ्गाय ’ इयर्थः । साथैश्यादीनां स्वरूप परछध्यसिद्धयदिति । “ यः सर्वज्ञस्सर्ववित् " इत्यादिवाक्यासिद्धत्वादित्यर्थः । इदमुपलक्षणम् -- चतुःषडशकलस्वदीनाम् , “ बुद्धधर्थपादयत् ” इङि न्यायेनपासनाधीन है २३हारिकथयस्वभ बचत् सर्घश्यादीनामुपासमार्थवे व्याध हरिकसस्यस्वभावप्रसङ्गाति द्रष्टव्यम् । अन्यतराप्रामाण्यमेवोक्तं स्यादिति । अक्तं हैि । " को हि मीमांसको ब्रूयात् विरोधे शस्लओमिंथः । एकं प्रमाभिनवप्रमाणं भवेदिति । 97