पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अष्यत्वादिगुणाधिकरणम् ***? ४५ तदेतदक्षरं ब्रह्मा तत्प्राणम्तदबाट्सनः । ३त्र तदेतत् सत्यं तदमृतं वेद्धव्यं सोभ्य विद्धि । ऋक् धनुर्यजुर्वाणः सा ज्या घोषणदिन । आथर्वणमयं शुभ्रं प्रतिगृह्णीत सुव्रत । धनुर्तृहीत्वोपनिषदं महास्त्रं शरं द्युपासननिशितं संदधीत । आयभ्य तद्भागव(वग)तेन चेतसा लक्ष्यं तदेकाक्षरं स्रोग्य विद्धि । प्रणवो धनुश्शरो ह्यात्मा ब्रह्मा तल्लक्ष्यमुच्यते । अप्रमतेन वेद्धव्यं शरवत्तन्मयो भवेत्। । लक्ष सर्वगतचैव शूरो मे सर्वतोमुखम् । वेद्धा सबैगतचैव विद्धं लक्ष न आत्मानभरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढधत् । थस्मिन् द्यौः पृथिवी चान्तरिक्षमेतं मनः सह प्रागैश्च सर्वेः । तमेवैकं जनथात्मानम् अन्या वाचो विमुञ्चथ् । अमृतस्यैष सेतु । स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथात्मानं स्वीयः (स्वति वः) पाराय तमसः परस्तात् । (पाराय तीरभूतयेत्यर्थः !) . . यः सर्वज्ञः सर्ववित् यस्यैष महेिमा भुवि । दिव्ये ब्रपुरे हेषु व्योङ्गि ऑ(सन्)मा प्रतिष्ठितः |