पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता प्रतिज्ञानुगुणहेतुसिद्धौ तु नान्योन्याश्रय इति सारस्वनिशबरस्थ पेभयलिङ्गवऽ:िधस्य सय वै निश्चिते तदनुगुण्येन सर्वत्र निर्विशेष प्रतिपादन स्वैव हेमूर्तुमुचित्वेन थोग्यतशेन तस्यैवध्याहारो युक्त इति भावः । एकस्बेन निर्देश इंति के सदसत्यवदिति भावः । अनद्वचनन्यश्च भदुदाहृतश्रुतौ न स्तीति । अद्यपि, ‘ग्रश्वधमस्यां पृथिव्यां तेजोभयःऽमृतमयः पुरुः, यश्चायमध्यमे शरीwस्तेजोमयोऽमृनमयः पुरुषः, अयमेव सोऽयमदमेत प्रत्युपधिभेदवचनेन भेद वचनवक्षमतद्वचनमस्येव - तथाऽपि न तावता निर्विशेषत्वसिद्धिः । न हि । सर्वनावस्थानस्य ब्रह्मण एवमालैण शस्त्रप्रतिपादितानां तेजोमयादीनां मिथ्या स्वसि दैरिति भाधः । निबैिंकास्वानन्दरूपत्वेति । एतद्वयमप्यमृतमयशब्द- फलिममेति भावः । अरूपवदित्यन वच्छब्दवैचामति । तुष्यय- केशीगति भावः न विद्यते रूपमभ्येति बहुत्री हिौत्र मथुर्धरथोक्तः उक्त थी. नामप्रर्भग इति न्यायेन मनुष्ययो अर्थ इति भावः । यद्यपि, "उगवादिभ्य छ। इत्यत्र महाभाष्ये, ‘अनरवन्ति चक्रणी ति प्रयुक्तम् - तथापि यत्र बहुवीहिमवर्थयोः तुर्थवम् , तन्न बहुत्रीहिरेव लघवद्भवति, यथा अगुः, अनश्व इति ; ने स्वगोमन् अनश्वज्ञानिति भवति । यत्र स्वतुल्यार्थस्वम् , तल कृते भवथ्ये तदन्तेन च सभासः, यथा ‘अइस्ती' ति । न शहस्त ईयुक्ते जातिर्यद।सप्रतीति । अत्रापि मत्वर्थीयेनार्थविशेषप्रतीतिःतत्त्रषि तदन्तेन नश्यमासः - यथा अदण्डः, अच्छन्त्री, अनामीति । दण्डछन्नसंयोगांनषेधस्य सक्थभाग्निप्वनिषेधस्य च बहुत्रहेर्नधानात् , अत एव कैण्टे, उगवादिभ्य " इत्यत्र अनशणीति वक्तव्ये जाधिशेषप्रसि प्रस्थणं मुतुङ्गभद्रंशः । अनराणीति हुके भHROथापि चक्राणि प्रतीयेरन् । तस्मात् अर्वश्र्युदासेन अनुपजनारचक्रभ्रतीतिः अरवन्तीत्यनेन भवती' fत अर्थविशेष- सवत् अतुनिर्देश उपपादितः। अत्र तु अर्थभेदाभवत् भतुष्प्रत्ययो दुर्लभ इति भावः । तात्पर्यलिङ्गाधगमाचेति । सद्विधाथी सविशेषत्व एव पड़धतापर्य- लिङ्गस्य प्रथमसूत्र एव समर्थतस्र्वादिति भावः । औपाधिकारयोगे दृष्टान्त- २ादिति । ततश्च प्रकशक्र्युपाधिका योग इत्येव सूत्रे स्यादिति भथः। आीत्री प्रसिद्धत्वादिति । यद्यपि स्वपक्षेऽपि समगोऽयं दोषः - तथाऽपि