पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशीि आ ( अहे कुण्ड आधिकरणम् ३-२-६ ) ७७१ भग्ने पृथिव्यादिस्थानानवस्थिऐर्थः थीभवैष्य मम च अवश्यपरिहरणीयः सरस्वे न दोष इत्यभिप्रायः । चिहुपर्यायवाच्चेति । ते चत्र लिङ्गशब्दस्या स्यार्थदर्शनरूपलिङ्गधरस्वान् धूमेश्च तादृग्वसंभव न दोष इति वक्तुं श्रपणम् - इतर्थसाक्षीकस्य, “ ब्रह्म वेद व्रतैव भवती" त्यश्नन्यार्थदर्शनरूपलिङ्गाः भावादिति भघः । प्रकाशादिवदिति सूत्रस्थं तत्प्रयुक्तनीबभेदभ्युदासक स्वभावादिति । तथावे हीदं सूत्रये तनोपन्यासपरं स्था, तत्रैव निकृतत्वादिति भावः । अपरे विपदि । खपद्मवस्थानां प्रकृतवदिति । ननु भाष्ये भेदादि चे ’ इति सूत्रे देव/ददेश्यगरूवस्थाभेदादित्येवंतम्; न तु सनश्चयाभेदादिति चेत्र - तत्र स्वम् थथदेहयोगमुपावस्थाभेदस्यैव विवक्षितत्वेन दोषाभावादिति भावः । अन्ये रित्यादि । मधुविश्ववाक्य इति । बृहद्रथके मधुवधवाक्ये, "यथायमस्सां पृथिव्यां तेजोमयोऽमृतमयः पुरुषः ग्रश्च मध्यमम्" इत्यादिभिययोः प्रतिपद्यायमेकवचनादित्यर्थः । न स्थानऽपी’ यारस्य अरूपदेही त्यन्ते त्रय-द्भभेदप्रतिपादनमेकमधिकरणम्, प्रकश्च वै५६ मिय र प्रमियनः श्री व्रप्रणो दीप्तिमत/पनिषदनपवमेकमधिकरणम् । प्रकृतात्चभियास्थ उभय-यपदेशाद्रियते; अञ् रूपद्यतिरिक्त प्रति सिद्धाक्ष य। उमथ8थपदेशयिरभ्य ‘परमत्रस्सेनूनने यः पु' त्रभजगतरहिछुण्ड लयेन अदर भन्नथा उपोदेयभवःईश्वरस्य तु निर्विकारस्वत् सम्य अतश्च भणिउभयोरित्र शतश्छतिविश्लै रूपेण उदानोपादेयभाव इति वर्ण यसि | त्रयीनि च भूयोऽपीत्युषादादिति । अत्रीणि च भूषइत्यभ्य स्त्रखण्डरस्य पूर्वेक्तर्युपपादमभ्युपागी । तेन खण्डेन दुपपादनीम्, तथैव, प्रकृतै स हि ५तिषेधती " ति सुत्रखण्डपतिपदस्चम्य वक्तव्यतया, ब्रवीति च भूथ। इति निर्दिग्रस्य, सयस्य सत्यमिनि बक्यार्थस्य वैद्यनिषेधेन प्रपBिक्तिकरणरूशस्ति वथ योषधोपपादयोगादित्यर्थः । ' इति अहिंझुण्डयधिकरणम् ।