पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ श्रीरङ्गरामानुजभुनि विरचिन (७ ) पराधिकरणम् । घरभनः सैलसम्बन्धभेद१पदेशेभ्यः ३-२-३० उभयलिङ्ग'द्रनय इति । यद्यप्येतदधिकरणपूर्वपक्षदशायां नोभयलैझन्वं ब्रह्मणः सुतष्ठनम् ; उभयलिङ्गस्थैर्थवानस्याधिकरणस्य - तथापि पूर्वपक्षस्थति मन्नदस्मादुभयलिङ्गर सिद्धयकृत्यैवमुक्तम् । अत एव भाष्ये, कैश्चिद्धेत्वाभासै- शङ्कयेध्युक्तमिति द्रष्टव्यम् । भाष्ये चतुष्पात् प्रक्षेति । षोडशकलेमल्लविद्याय हिं प्रणश्चारपद निरूपित , - “ प्रची दिक्कल। प्रतीची दिक्कल, दक्षण दिक्कल, उदीची दिक्कला एष वै सम्य चतुष्कलः पदे ब्रइणः प्रकाशयन् ।। पृथिवी कलऽरिक्षे कलछ। द्य; कुछ समुद्रः कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः अनन्तवन्नाम अग्निः कला सूर्यः ॐ चन्द्रः ॐय विधुः कला एघ वै सोग्य च : पादो ब्रह्मणः । ज्योऽण्पन्नम की प्र!: क चक्षुः कैला । श्र ने कला मनः कला एष वै सस्य चतुष्फलः पादो ब्रह्मण आय तनबनम्" इति । गवां पादेषु पुरस्तत् द्वौ सुरौ पश्चात् वे पाणी इये . कैकस्मिन् पदे चखश्रवरः सुशः स्न्त । ते कलशब्देनोच्यन्ते, माची प्रतीची दक्षिणोदीची दिगिति चतस्रः कलाः = अवयव ३६ कलाः । स प्रकाशवान् प्रथम: पाद:=३दुपसनायां प्रकाशयन् उषसको भवतीति प्रशशधान् पादः । पृथिरुग्रन्तरिक्ष द्यौ:समुद्र इति चतस्रः कलाः । एष द्वितीयः पादौऽनन्त- बान्नाम । सोऽयमनन्तबल्वेभ गुणेनोपास्यमानेऽनन्तफेनमुपसङ्करस्यावहतीति अन् वान् पदः अग्निः सूर्यश्चन्द्रो विद्युदति चतस्रः कलः। स ज्योतिष्मन्नम तृतीयः पादः । तमुपासीनो ज्योतिष्Alन् भवतीति ऽयोतिष्मन् पादः । प्राणश्चक्षुः अत्र मन इति चतस्रः कलाः चतुर्थः पादः शतनव।स।म । तदुपसगद्यतनधन भवतायतनत्रतम १दः । तदेवं चतुष्पद्रद् अष्टाशफषा|डशकलम् । भाष्ये अनुनिमतस्यास्तितां योनयति । नन्वेतस्योम्मितस्त्रमात्रेण तमप्यस्य कथमनुन्मतखम् । ने झुन्मतेन मृदादिप्रचयामीन से उन । प्राप्य प्रदेशान्तरस्यानुन्मितस्यमस्तोति चेत् - मैवम् । यमष्यं मोक्षशास्त्रेषु अरिमितं प्रसि