पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (प्राधिकरणम् ३-२-७) ७७३ दंभ, तस्य तेन सेतुन आप्यस्वरूपभेदेनस्ति यं द्योतयत । चतुष्पादेनेमितवत् अॅझणः, वेदान्तप्रसिद्धादनुन्मितत् प्राप्य भेदोऽवसीयत इति पर्यवसितोऽर्थ इति भावः । सम्।। ३ २-३१ भाष्ये – सेतुनामान्येनेति । अत्र समान्यशब्दो भावप्रधानः । सर्व लोकसङ्करकरित्वस्य, ‘एषा लोकनमसंभेद।ये । ति श्रुतौ सधरणधर्मत्वेन श्रवणात् तद्रणयोगेन तत्र सेतुशब्दो मैण इत्यर्थः । बुद्धघर्थः पदवन् ३ २-३२ भध्ये-पादोऽस्य विश्व भूतानीति अत्र पादशब्दस्यांशपरश्वेन स्वरूपो- पदेशपरमात् बुद्धघर्थवोक्तः प्रौढवादेनेति द्रष्टव्यम् । भध्ये ब्रह्मणो वगादि- पादपपदेश उषामनर्थ इति । ब्रह्मप्रीक भय मनस आकाशस्य वा यागादि पदव्यपदेश। उपासनर्थ इत्यर्थः। एवं हि श्रयते - "मनने ब्रह्रथुप्सीतेत्यध्यभम् । अथाधिदैवतमाकाशो बलेते । उभयभादिष्टं भयश्यामं चधिर्नुधतं चेति । तदेत् चक्षुष्पत् ब्रह्म, वाझ् पादः अग:धदः चक्षुःपादः श्रोत्रे पदतीयश्चारमम् । अथाधि दैवम् । अग्निःपादो वायुः पाद अदित्यः पादो दिश: पाद इयुभ-दिष्टं भवति, अध्यात्मं चरधदैवतं चेति । तदेतत् च७माद्द् । तदेतन्मनआस्यं अश्न चतु- ७५ -चस्वरः पादः अस्येत । कथं चतुष्पाखं मनेरूधस्य ब्रह्मण इत्यत आइ -- आषाद इत्यादि । मनो हि वक्तन्य - श्रानध्य - द्रष्टभ्य - श्रोतव्यान् गोचरान् यागादिभिः सञ्चरते इति सञ्चरणसाधनतया मनस: पादः। आकाशस्थ ब्रह्मशती कश्य अ नवयुगदित्यो दिश इति चवारः पक्षः । ते हि व्यापिनो नभम उदर ३१ गोः : पादा यिंलग्न उभलक्ष्यन्त इति भावः । ततश्च अध्यमभङ्गप्रतीतस्य मनस अधिदैव-प्रतीकस्य चत्र स्य च । वागदिषादनव्यपदेशो यथा वस्तुतो मः स आकाशस्य च ! वगादिपादसंभव उपासनार्थः - तथा . ब्रह्मणोऽपि चतुशस्त्र- घेउशकवधंदेश उपासनार्थ इ िभावः । । निखिलजगत्कारणस्येश्वरस्येति । निखिलजगत्कारणेश्वरप्रतीकम्य मनस अकृशस् चेद्यथः ।