पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७४ श्रीरङ्गरामानुजमुनि विरचिताः साऽभ्यप्रतिषेध ३-२ ३५. तंनैवेति व्यारत्येकं पदम् । समथिकनिषेधः कृ7ः स्यादिति । अयमेव सत्रेमास्परः अनऽयःसर्वस्मात् परो नस्तीत्युक्तेः समधिकनेि बेधः सिध्य तीत्यर्थः । परस्वेन विवक्षितेति । अग्रं परभूद्रकशतिरिक्तं यशसापरं नास्ती त्यर्थः । अपरशव्दभभवे हि रुद्रस्यापि परवतित्रेधमङ्गः । अतोऽपशब्दस्यार्थ- वमिति भावः । अनन्यथासिद्धभङ्कोचकाभादिति । अपरशब्दस्य यस दिति ध्रपञ्चस्यसषद्वयेनैव समभ्यधकनिंधक या सप्रयोजनखसंभवेन अन्यथासिद्धत्वेनपरशब्दो न सकेंचक इति भावः । तस्यान्यथासिद्धि। कथमित्याहेfि । अन्यथासिद्धिं च प्रश्नमवभास्तीत्यर्थः। अतो निधायेति अनप्रतिपाद्यनिधनसमानकर्तृ फqqतरित द्रष्टव्यम् । उपपत्तश्च ३-२-३६ उपपत्तेति सूत्रार्थमाह- ईदृश इति । न ह्यनपायिना स्वरूपेण सम्घधः - संयोगादिर्भवितुमर्हतीति; अपि तु भेदोपशमरूप एवेत्यर्थः । न हि काणमेवेति । यदि हैं करणमेत्र से, कार्यक्षेत्र तथाप्यमित नियमः स्यात्, तद सेतु तमप्यभेदमात्रस्य कार्यकारणभेदसाधकस्त्रमपि भवेत् ; न स्वेनदस्तीति भावः। । तस्य मेद्रूपाभावादिति । सर्वथस्तुभनाधिकरण्यनर्हस्यश्चैत्र वसुभरिच्छेद झ खादित्यर्थः । अन्यथा ईश्वरद्वयमु पङ्गवदिति । अन्यथा स्त्ररूपभेदायुधगम इत्यर्थः । इति पराधिकरणम् । (८) फलाधिकरणम् । फझमें उषसेः ३-२-३७. सर्वत्रात्परत्वं प्राप्यधनि धमि िपाञ्चो दृश्यते । तस्यायमर्थः - प्रयत्न ५ युक्तं सर्वमपरस्त्रं तरफल्याणगुणाकरस्वसधूमपीति । आयुधं नितिवत् अमेदोप चरत् सामानाधिकरण्यनिर्देशः । तच कल्याणगुणगण . इति । अन्तर्भूतमिते शेषः । समूहसमूहनोरभेदोपचराक़ सामानाधिकरण्यनिर्देशः । कल्याणगुण इति