पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भजप्रकाशि ( फलधिकरणम् ३३८) ७७५ षडे तु नानुपपत्तिः । अत्र तु वृक्षविशेपो निरूप्यतं इति भिदेति । अतो न पूर्वं विरोधःतत्र धर्मस्य द्वारतया; कण्ठतोऽनुक्तेरिति भावः । उत कमें. पक्षनख़तदित्यादि । अत्र कर्मरार्थिनखं वट्वादिदेवतारूपस्य, उपालम।- धितवं केवलय ब्रह्मण इति योग्यतावशेन यथाक्रमेण संबन्धः । यथा

  • शीतcणगुणकं जले तेजश्चेति निर्देशे इति द्रष्टव्यम् । भाष्ये न

ह्यचेतनै कर्म क्षणध्यैस कालान्तरभाविफलसाधनं भवितुपर्हतीति । अयं भयः । किं कर्मजनितस्थापूर्वस्य फलसाधनम् , उन कर्मण एव तावगुर्थन्त मवस्थायिवं, उभ फलस्यापि कर्मनन्तरमेश्चोभत्तिरित्यभ्युपेयते, उत विनष्टस्यैत्र कर्मणः कार्यार्जनेमि च ध विकल्पमभिप्रेत्य प्रथमं दृ७थति भये न चेतनमिनि । यद्यदचेतनं तत्सर्वं चेतनाधिष्ठिनमेव प्रवर्तत इति प्रत्यक्षागमग्र अवधारितवत् नपूर्वस्य फलहेतुवमित्यर्थः । द्वितीयं दूषयति-कृमी क्षणऽसीति । तृतीयं दूषयति - कलान्तरभर्तीति । अधुना स्वगत्पत्तेर्बाधितवादिति भावः । चतुर्थे दृष्यति - भवितुमर्हतीति । विनष्टस्यापिअथर्वऋवे अतिप्रसङ्गः स्यादिति । भः धर्म जैमिनिरत एव ३ ६-३९: भाष्ये - कृष्यादिकं गलमर्दनादिकं चेति । गात्रभर्दनादिकं साक्षा सुखहेतुः; कृष्यादिकं तु परम्परया । शस्त्रं दर्शयति एवं वेदेऽपीति काचित् पश्यते । स तु न समीचीनः । शास्त्रं दर्शयति, तथा यजेतेति बहुषु कोशेषु दृष्टः पष्ठः समीचीनः । पूर्वं तु बा/शयणणे हेतुध्यपदेशान् ३- ९-४०. अपगोभणशतयामनासाध्यसाधनभवति । अ५गोणं संश्छोद्यमः । शतयातन नरकबिशे १ । "यो ब्राह्मणायापगुचेत् ते शतेन यातयातें । तस्म द्वाह्णय नापगुरेते' ति निषेधविधेर्थवादः । तत्र च, “हेतुहेतुमतोर्नेिछ " इत्यनुशासनबलन् अपगोणशतयातनयोः साध्यसाधनभावस्य अर्थवादप्रतिपन्नस्य स्वीकारादित्यर्थः । शराञ्जनद्रव्यशुविशेषादिरिति । अत्र विशेषशठः शर्करा-नद्ध्येणापि संत्रध्यते । अतः शर्कर उद्धातो" यत्र शर्कराञ्जनसाधन