पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७६ श्रीङ्गरामानुजमुनिविरचित? द्रव्यापेक्षायम्, "तेजो वै ध्रुवम् ": । स्नुनस्य स्यैव'न्ननसाधनस्वेन स्वीकारात्, तथा ‘पशुना यजेते ’ ति सामान्यमृतस्य विशेषालङ्काम् , “ छागस्य वपाया: " इति मन्त्रवर्णप्रतिपाद्यस्य छागरू त्रिशेषस्य च स्ॐशादित्यर्थः । देवतानामपि फलदश्वमस्तीRि । कर्मोपासनाधि अस्य प्रमन्नभ्य फलदमपक्षेऽपि कर्मानुष्ठान नतरमेव प्रसादो वक्तुं न शक्यते ? परभस्वतन्त्रस्य प्रसादे सति फले बिलख- योगात् ; प्रयाजादिभिरङ्कतदनुष्ठानानन्तरमेव प्रसादे सति । प्रधानमनुष्ठानेऽप्यङ्ग तरवैयेऽपि फलनिष्पत्तिप्रसङ्गाच्च । तस्मात् कर्मभिपूर्वं निष्पादिते तस्य परि- पकया। फलजननौन्मुख्यदशायामीश्वरस्य प्रसादो वक्तव्य इति भावः । भाष्ये प्रामाणिका में सहन्त इति । न च देवताप्रसाहेनुपक्षेऽप्यपूर्वस्यापि द्वारत्रम कभेनापि ची फार्थमित्युक्तमिति वाच्यम् - भोजनादिना २|नमाधयमु पुरुषेषु भोजनङ्गभूतEनविशेषपर्वणायुपचौरैः प्री िविशषभ्योत्पादनवत् प्रयाजादिमिरपीश्वरे प्रीतिविशेषस्य फलमदानहेतुभूतप्रीतिविशेषसंपादकस्योपरिसंभवेन जीवसमवेत अन्तारापूर्बकलने प्रमाणाभावादिति भावः । विग्रहावभावमिति । आदिशब्देन तृप्तप्रसादादयो विवक्षितः । उपर्युइशसिद्धत्वादिति । न तु £यानव मोक्षसधनत्वादिति भावः । इति फलाधिकरणम् ॥ इति दशोपनिषद्भाष्यकौरैः श्रीमङ्गरामानुजमुनिभिः विरचितायां थुप्रकशिकायद्याची भावप्रकाशिकायां तृतीयस्याध्यायस्य द्वितीयः पादः॥ श्रीभते रङ्गसमनुजमहदेशिकभी नमः ॥ श्रीरस्तु ।