पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमते भगवद्रामानुजाय नम: । श्रीमते रङ्गरामानुजमहादेशिाय नमः। । सप्रकाशकाव्याख्यायां भावप्रकाशिकायां तृतीयाध्याये तृतीयः पादः ९० (१) सर्ववेदान्तप्रत्ययाधिकरणम्। सर्ववेदान्तप्रत्ययं चोद्गद्य विशेषान् ३-३-१. तत्रतत्रोक्तस्येति । ननप्रदेशस्नानपुणानामेकविद्योपकारकस्वेन समुचि त्योषसंग्रहः उपसंहः ; तदभावो विक्रयः । ततश्च विद्यया नानवं कथं गुणानां विकचः भिन्नार्थत्वादिति शतं पराकृnl; उपसंहारभवस्यैव विकर- शब्दार्धस्वेन विवक्षिप्तदिति । प्रथमं तावदितीत्यस्|नःसरम्, एकस्यः इति एकसंज्ञकत्वेन एकफलैवेन भ्रूषमाणथा इत्यर्थ इति पष्ठः । तेन एकस्य विशया एफ़त्रिशवसुत विद्यभेद इति विचारोऽनुपपन्न इति शङ१ ५(कृ एतस्य इत्यस्यार्थान्तरकथनादिति द्रष्टयम् । शाखान्तराधिकरण इति । नामरूपधर्म- विशेषनरुक्तिनिदशक्तिसमाप्तिवचनशयgिक्ष्यार्थदर्शनात् शास्त्रान्तरे ईर्मभेदः स्यात् ” इति शाखतराधिकरणे(२-४-२)पूर्वपक्षे कुवा , “एकं वा संयोगरूपेचदन- स्याविशेषात् ” इति सिद्धन्तितम् । तैत्र पूर्वपक्षसूत्रस्यायमर्थः- काष्ठककैथुम मशककलभशदनि ततळछावगतानिहोत्रादीनां नामानीति नामभेदः । केचिच्छ खयाम् , अनीषोमीयमेकादशकपाल १ मिति श्रयते ; अन्यत्र द्वादशकपालमिति qभेदः । ५ मारुतमसि मरुतामोज छ इत्यदीनि करीरीवषयानि अंधीयानाः तैत्तरीय/ भूमिभोजनमत्रैरन्ति , नान्ये ; अग्रवाक्याभ्यधीयानाः केचिदुपाश्रय स्योदकुम्भान् आहरन्ति , नान्ये ; अश्वमेधवाक्यान्यधीयानः केचिदश्वस्य चसं- मन पैन्ति, नेतरे इत्येवमादिर्धर्मविशेषः । पुनस्त्रिभ्यः सः । "प्राप्तःप्रातरुतं ते वदन्ति, पुरोदयात् जुह्वति येऽग्निहोत्रम् । द्विकीर्यमदिव/ कर्तयन्तः सूयों ५8