पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७८ श्रीरङ्गरामानुजमुनिविरचिता ज्योतिर्न तद। ज्योतिरेषाम् ” इति, ‘ यथाऽतिथये प्रभुतथाने हरेयुः, तादृक् त, यदुदिते जुह्वती ” ति ' च शाखाभेदेन । उदितानुदितहोमयोः परस्परनिन्दा । प्रद्रुताय = निर्गमयेत्यर्थः । ततश्च यस्यां शखायां यत् कर्म निश्चते, तत् कर्म तच्छाखाविहितत् कर्मणो भत्रमित्यर्थः । अशक्तिः सर्वशाखागमनमङ्गनामेकनप संहारे । मैत्रायणीयनमन्वरोहसंज्ञकेषु स्थलरोड्रणमन्त्रेषु अग्निः समर्थते ; अन्यन्नन्येषमिति समर्पितभेदः केषाञ्चित् शस्त्रम् उदितहोमभ्यतिक्रमे प्रायश्चितम् ; केषाञ्चिदनुदि हेमव्यतिक्रम इति प्रायश्चिचभेदः कर्माभेदे अदितानुदितहोमविधानं वैकल्पिक वेनोपपन्नमिति उभयथाप्यवैगुण्यात् प्रायश्चित निधानमनर्थकं स्यत् । एवं नामभेदादिभिः शखाभेदे कर्मभेदः । अन्यार्थ दर्शनञ्च । तथाहि - द्वादशाहे भूयते – यदि पुरा दिदीक्षणाः स्युः अह्नसमान मतिरत्रमुपेयुः, उपेतं तेषां रथन्तरम् । अथ यदि अदिदीक्षाण रथन्सरसामनमति रत्रमुपेयुः " इति । धुरा दिदीक्षणाः, पूर्वं दीक्षितवन्तः, लिटः कानचि- द्विर्वचनम् । अत्र अनिष्टप्रथ-यज्ञन : द्वादशाहदर्शन शाखाभेदेन द्वादशाद्भेदे लिङ्गम् । कथम् ? तारिंडशाखायाम्, “ य एतेनानिष्ट ” इत्यादिना। सर्वक्रतूनां ज्योतिष्टोमपश्चाद्भावोऽह्वथा निहितः। यदि प्रतिशाखं द्वादशाहदयः क्रतवो भिन्ना न स्युः, तदा एक पत्र । द्वादशाहो नानाशास्त्रःसु विहित’ इति तस्य ज्योतिष्टोमपूर्वत्वनियमात् अनिष्टपथमयज्ञः द्वादशदर्शनं नोपपद्यते । यदि प्रतिशाखं ते भिन्नः, तदा तद्विशाखायाम्, "अथान्येन यजेत ’ इत्यन्यशब्दस्य सढिशस्त्रगनद्वादशाहदितवन्तरविषयचोपपत्तेः शाखान्तरगतद्वदशहादीनां ज्योति ऐोमपायिवस्थाविधनत् यस्य शवयमनिष्टप्रथमयज्ञन्य द्वादशाहदर्शनम् सच्छखागतद्वादशाहविषयवेन तदुपा इति । एवं नामभेद दिहेतुभिः प्रति शाखाग्निहोत्रादिकं भिद्यत इति पूर्वपक्षे कृ॥ - * एक व संयोगरूपचोदनास्य विशेषात् " इति सूत्रितम् । अस्य सूत्रस्यायमर्थः - सर्वासु शाखg एफमग्नि होत्रादिकं कर्म स्वर्गा देफलसंयोगस्य, रूढ्यस्य द्रढयदेवतस्य, जुहोत्यादिंचोदनाथः अग्निहोत्रशाख्यायाश्च ऐक्ष्येने तेष-भेदप्रय भ|पक।आमक्शेिदिति । तथा कठकौथीनि शाखानां नामानि ; न तु कर्मणाम् । अतो नाम भेद आख