पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकशिका (सर्ववेदान्तप्रत्ययधिकरणम् ३-३-१) ७७९ एव भिद्येरन् ; न कर्माणि । न चात्र विनिगमनविरहः । कौथुमादिशब्दयेकैक- शखन्नानवेन तदाम्नातेषु कर्मस्थं लक्षाणि फ़तेथ५तौ तावत्सु मेषु प्रस्येकं शक्तिं कपयिस्म। तरसबन्धात शाखयां लक्षणकर्पनस्य गौरवपराहतत्वात् । यथाहुः " शाखया। हरेकया योगात् बहुकोवियोधनम् । युज्यते कर्मननस्यं नैकशखोघळक्षणम् । । इति । किञ्च कौथुमशब्दः कुथुमिन ओोक्त इत्यर्थं प्रोक्तमययान्तः प्रवचननिमिसकः। न च प्रवचन शब्दादन्यस्य संभवति ; तस्य शब्दविषयकतत् वाजसनेयक शब्दोऽपि आम्नायविशेषधरः । “ शौनकादिभ्यच्छन्दसी » ति शौनकादिगण पठिंभ मजसनेयशब्दत् तेन प्रोक्तं छन्द इयं सन् अर्थे णिनिप्रस्यये सदन्तस्य, ॐ छन्दोब्राह्मणानि च तद्विधयाणि तिं सूत्रेणाध्येतृवेदितृविषयनियमेन, तदधीते तद्वेदेत्यर्थं विहितस्य प्राग्दीव्यतीयपर्ययस्य, “ श्रोत्रताकू " इति लुकि वाजसनेयेन प्रोक्तमधीयते विदसि वेति वाजसने येन इति रूपं भवति । ततस्तेषामनाय इत्यर्थं विवक्षिते, "गोत्रचरणाद्वुञ् ” इति सूत्रेण “ तभ्येदम् ” इत्यविशेषेण शैषिके- प्वर्थेषु प्राप्तस्य, ॐ चरणाद्धर्माम्नाययोः ” इति वाजैिकेन अनयोरर्थयोरेव भवतीति नियम तयोरर्थयोः बुद्धि कृते, नस्तद्धिते ? इति टिलोपे च सति वाजसनेयमिति रूपनिष्पतेः। एवं कौथुमदिशब्दानां शखन/भस्चम् ; न तु कर्मनमस्त्रमस्येचे नादिपूर्वपक्षहेतवः "न नाम्ना स्यादचोदनाभिधानशन्यादिभिः शाखान्नाधि- करणगुणसूत्रैः निराकृता इति । एकस्यामपि शाखयामिति छेदः । अपिशब्दः शाखाभेदे कैमुतिक न्यायसूचनार्थः। शिरोव्रतस्येति । शिरस्थलानधारणस्येत्यर्थः । ननु शखान्त रम्मताक्षरब्रह्मविद्यया मुण्डकाभ्नाताक्षरब्रह्मविच्चैध्येऽपि आथर्नर्णिक्रमान्नाधिकारिक शिरोत्रनाम्नानुरोधेन आथर्वसिमानविकारिका विद्यापीति अधिकारिसंकोचोस्तु ; यथा, " ऋद्धियः सत्रमासीरन् ” इयबिशेषश्रत्रणे सत्रे, " ये यजभनस्ते अविज " इति ब्राह्मणकर्तृकेषु स्वकर्मसु यजमानातं कर्त्रविभ्यनुरोधेन ब्राह्मणानामेव अधिकारः । तत्रापि “ राजन्यवसिष्ठानां नाराशंस द्वितीयः