पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५६ श्रीरङ्गरामानुजमुनेिविरचिता मनोमश्रः प्रणशरीरनेता प्रतिष्ठितोऽन्तर्हदये सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूयममृतं यद्विभाति !! भिछन्ने हुदथग्रन्थिः छिद्यन्ते सर्वसंशयः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टो परावरे । हिरण्मये परे कोशे विरतं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिः त्वदात्मविदो विदुः । न तत्र सूर्यो भति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमभिः। तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमेिदं विभाति । न तत्र चन्द्रार्कवधुः प्रकाशते न वाप्ति वाताः कुतोऽन्या देवताः । स ए५ देवः कृतभूतभावनः स्वयं विरुद्धो विरजः प्रकाशते ।। ब्रौवेदममृतं यत् पुरस्तात् ब्रह्म पश्चात् दक्षिणश्चोत्तरतश्च । अधश्चोर्ध च अमृतं ब्रह्म ब्रतैवेदं सर्वमिदं वरिष्ठम् (ब्रह्म) । पद्मकोशप्रतीकाशं सुधिरश्चाप्यधोमुखम् । हृदयं तद्विजानीयात् विश्वस्यायतनं महत्। । इति चतुर्थः खण्डः | द्वा सुपर्णा सयुजा सखाया समानं वृक्ष परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वति अन्क्षन्न-यो अभिचाकशीतेि ।। समाने वृक्षे पुरुषो निसः अनीशया. शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशामस्य महिमानमिति वीतशोकः । यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्य पापेविधूय निरञ्जनः पस्मं साम्यमुपैति ॥