पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८० श्रीरङ्गरामानुजमुनि विरचित प्रयाजतनूनपादभ्येषाम् !’ इति प्रयजेषु उपभेदभत्रण। सर्वेषां यजमानानां तदवैगुण्यानुरोधेन तुल्यरूपनामेवाधिकारः । तत्रापि, ' वैश्वामित्रो होते ' ति वचनाद्वैश्वामित्रततुर्यकल्यानामेषाधिकार इति अङ्गानुरोधेन प्रधानाधिकारसङ्कोच दर्शनात् । तथा च मुण्डके शखान्तरेषु च अक्षरविद्यया एफवेऽपि सा विद्य आथर्वणिकमनुष्ठेयैवे; शिरोरुङ्गस्याभ्यनाभावात् । तेषां मुक्तिस्तु दहवैश्वानर() वियन्सराद्भवतीति चेन्न - शखान्तरेताक्षरविद्यया मुण्डकोक्ताक्षरविद्यतो भेदेन अधिकाशसकोचपते: तसंकोचकरुपभम्यन्याय्यस्यात् । न च चोदनयविशेषाद भेद सिङ्गः सङ्गचक्रपनम् । तस्याभ्यासदिभिधितत्वादिति भावः । प्रतीयमानमित्यर्थ इति । ३ण गताविति धातोः कर्मणि, ५ एरच् " इत्यच् प्रत्ययः । न चे अच्प्रत्ययन्ति “ घजलपः पुंसी " ति पुर्लिङ्गवं शङ्कयम् तस्य भावयविभावादिति भावः । भेनेति चेदेकस्यभषि ३.३.२. ननु विधेयभेदात्र विचैत्रयमित्यसङ्गतम् , सध्याविशेषादित्याशङ्कयाह विधेयं सामान्यमिति । वस्तुतस्तु भेदेनैक्याभवसधने न साध्याविशेषशङ्क। । ने बैत्रयाभावातिरिक्त भेदस्याभावात् कथं न सध्याविरोधशीति वाच्यम् - वस्तुनः तस्यैवेऽपि भेदत्वैकवभावस्वरूपधर्मभेदमदाय साध्यसाधनभावोपपते: । इतरथ। देवदत्तयज्ञदत्तयोर्मेदात् नैवयमित्यादौ सामान्यविशेषभावरूपपरिहरस्यप्रवृत्या साध्या विशेषप्रसङ्गात् । परमार्थतस्तु, प्रकरणान्तराच्च विधेयभेदप्रतीतेने विंचैक्य मिस्थेतनुवादरू५वेन विधेयभेदशब्दस्य प्रतीतिपरस्वत् न सध्या विशेष इति द्रष्टव्यम् । प्रकरणभेदो नास्तीति च परिहर्यमिति । असाग्निहोत्रं वनुपादेय गुणसमभिव्याहृतसंनिधिलक्षणप्रकरणान्तराभावादिति भावः । स्वाध्यायस्य तथात्वे हि समाचारेऽधिकाराचा सत्रवश्च तन्नियमः ३३ ३. अत, “ स्वाध्यायस्य तथात्वेन हि समाचरेिऽधिकारच्च " इतिं परैः सूत्रं पठिंबा, ‘ शिरोत्रतं स्वाध्यायस्य धर्मः । तथात्वेन = तद्धर्मत्वेनैव वेदव्रतोपदेशपरे समाचख्ये गन्थे आथर्वणिकैः, इदमपि वेत्रतम व्याख्यातम्"इति समाचारपन्थ