पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ( सर्ववेदान्तप्रव्यथाधिकरण ३-३-१ ) ७८१ पाठोप्यन्यथा पठितः । भयहृता तु बोधायनवृत्तबष्ठमनुभूय तथात्वेही पाठ आदृक्षः । रमा च /ग्रन्थपाठोऽपि, “वेदव्रतेन ” इत्येव ; न तु वेदत्रनखेनेति । शिरोभ्रतमुपदिश्य त्रतान्सरं प्रस्तुध्य, “ इदमपि वेदत्रतेन व्याख्यातम् " इति निर्देशे शिरोत्रतस्य वेदत्रतशब्देन निर्देशे किं प्रमाणम् ? वेदन्न-नामितरेषां बहूनाम्

  • चारि वेदत्रनानि " इत्युक्तानां सदिति चेन्न - पूर्वपूर्वधर्मातिदेशप्रकरणत्वेन

एप्तत्यपि तमक्ररणस्थस्यादिति भाव इति केचित् । भाष्ये ब्रह्मविद्यां वेदविद्यामित्यर्थ इति । नतु “ नैतदचीर्णत्र धीयीते " हि अग्रिमवाक्यानुसारेण कथं ब्रह्मविद्याशब्दो वेदरूपविछस्थानपरसया उयाख्यायते ? उपसंहरानुमैरेिण उमक्रमस्यन्यथानयनासंभवात् । विरोधाभEच । अध्ययनाङ्गस्यैव सतः संयोगपृथक्त्वेन विछइस्त्रस्यापि सम्भवात् । तेषामेवैत- मिल्यनेनापि अध्ययनाङ्गवस्य बोधने अग्निमद्वयेन पौनरुक्थापतेश्चेति चेन्न मुण्डकोपनिषदुपक्रमे द्वे विद्ये वेदितव्ये इति ह स्म यत् ब्रह्मविदो वदन्ति परा चैवापरा च । तं परा। यङश्वेदो यजुर्वेदस्सामवेदः शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषमितिहासपुराणं न्यायो मीमांसा धर्मशास्त्राणीतिं । अथ परा यया । तदक्षरमधिगम्यते " इत्यत्र प्रकरणे विद्याशब्दो विश्वस्थानपरोऽगतः । तदनु- सरेणोपसंहारेऽपि तस्य alदी स्थिते निषादस्थपतिन्यायेन समानाधिकरणसम सस्याभ्यर्हितस्चत् ब्रह्मशब्दः प्रकृतमुण्डकोपनिषद्वेदपरो मुख्यार्थं यस्येयः । षष्ठीसमासेन मुख्यjथ या अस्तु । न च, “ नैतदचीर्णव्रतोऽधीयीत " इत्यप्रिम- वक्येन पौनरुक्त्यम् । अग्रिमवाक्यमचीर्णव्रतस्याध्यापननिषेधपरभे । शुद्धविषयाध्यय नाध्यापनविषयनिषेधवाक्थयोरिव विषयभेदसवेन पौनर्याभावात् । एतेन, " ब्रह्मविद्योपदेशस्य योग्यं वक्ष्यामि सुव्रत " इयुपक्रम्य, “ विधि चच्छद्धथा सर्वं न चीर्णं यैः शिरोव्रतम् । ब्रह्मविद्यामिमां तेषां न वदेत कदचन । इदं शिरोव्रतं चीर्णं विधिवत् वैर्द्धिजातिभि: । तेषामेव वदेद्वद्यां वदेदज्ञान धार्धि काम् । शिरोव्रतमिदं नाम्ना शिरस्यथव्रणश्रुतेः । अग्निरित्यादिभिर्मन्त्रैः षभिः शुद्धेन । सर्वाङ्गोद्भलनं कुर्यात् शिरोत्रतसमाह्वयम् ॥ इति सौरसंहिता भसनl