पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८२ श्रीरङ्गमनुजभुनिविरचिता ! नेचन ।त् , भस्मोद्भगमेवं शिरोत्रदशब्दांच्यम् ; तच्च सर्वब्रह्मविद्यङ्कमिति नदन्तः भूत्रनिरोधालिश्रतः | तामसपुराणगतस्य प्रक्षेपशुकास्पदस्य तादृशवचनस्य सर्वसम्प्रतिपन्नशरीरकसूत्रविरोधे उपेक्षणीयात् । न । च मुण्डकाध्ययनस्या- थर्वणि कमलनुष्ठेयशरो ब्रह्मत्वविपिपरत्वे अस्य वाक्यस्य बेचन प्रसिद्ध शौनकस्य कथं मुण्डकोपनिषदध्ययनम्, तस्याचीशिरोत्रमवादिति शङ्कथम्। शैनकौ बुडूच एवेत्यत्र प्रमाणाभावात् । सामगचर्यवंशेऽपि शौनकस्य गणन दर्शनञ्चतिं । परेवत्यादि । रूपभेदमिति । पञ्चाग्निविधयों पञ्चस्वधर्वरूसंख्या मरूभेदमित्यर्थः । भूमिभोजनादिवदिति । कीर्याद्यध्ययने भूमिभोजन- वदित्यर्थः । शाखान्तरसंख्याप्रक्रियाश्चेति । ननु पञ्चभिविद्धरतसंख्य भेदस्य रूपभेद एवान्तर्भूतस्त्राव , “ सप्तदश प्रजाभ्यान् पशूनालभेत ” इति, " तिस्र आहुतीर्जुहोती ' त्यादिवत् कर्मक्षमवायिसंख्यास्यभावेन शब्दान्तरदिकर्मभेदषट् आन्तर्गतसंख्याहू याभावेन गुणभेदपतयैव अस्थ भेदकंवस्य अॅक्तव्यतया रू५ भेद पार्थक्यमनुपपन्नम् । पैरैरपि संख्याभेदख रूपभेदानभूतसथैवोदाहृसदाशुष- मनुक्तानुवाद इति चेन्न - आनन्दगिरिणा शाखान्तरसंख्याप्रक्रय इत्युदाहृतयत् अनापि भृहुषु कोशेषु तथोपलभच्च दनुवादरूपोऽयम् । तदुक्तानुवादरूपवाच नापन्नस्याप्यवकाश इति द्रष्टुम्यम् । रेतो वै प्रजापतिरिति । रेतः = प्रजननेन्द्रियम् । प्रजननगुणविक्षिीमित्यर्थः । इत्यादिनेति । ‘रेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिः, य एवं वेदे 'त्यनेनेयर्थः । सम्पादिकNग्न्यभि- प्रायेणेति । साक्षादिकः सम्यप्रयोजनकैः उपास्तिफ्लक इत्यर्थः । उपास्यर्थ कसिताननीन् आमनन्तीत्यर्थः । पष्ठस्त्रिति । तस्यान्नरेवाप्तिर्भवति समित् । सुमित् " इत्यदिन आनातो यः स्वभाविकालिः स छन्दोगैउपसंहर्तुं शक्यते । पञ्चस्वसंस्थायाः साम्पादिकस्वाभिप्रायवेन पश्चक्संख्याविरोधाभावादित्यर्थः । अथ तस्य भयं भवतीति । "यद। वेवैष उदरमन्तरं कुरुते, अथ तस्य भयं भक्षति । तत्त्वेन भयं विदुषोऽमन्वानस्थ » इति हि अतिः । तन्मते अस्य वाक्यस्यायमर्थः । एष धिकृः पुरुषः एतसिन्नभनि उ अरमन्तरं - भेदम् , अल्पमपि भेदं यदा