पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( सर्ववेदान्तप्रत्ययाधिकरणम् ३-३-१ } ७८३ कुरुते, अथ तदा तस्य भयं भवति तत तु ए=अज्ञेन विदुषः कृतश्रवणस्य अनन्वनस्य मननमकुर्वाणस्य, भयं भथहेतुर्भवतीत्यर्थः । यस्त्वेतमेध प्रादेशमात्रमिति । । वजसनेयके - तथा वैतन् िबभ्रमि यथा प्रदेशमात्रमेवाऽभसम्पादयिष्यामीति प्रतिज्ञापूर्वकम्, 'स होवाचे ’ त्यादे: आरब्धवेन छादयेपि समानप्रकरणे मूर्धचित्रु- कान्तरालप्रतिष्ठितमळभ्यस्यैव प्रादेशमात्रस्वस्य आह्वमिति सिद्वदुपादानचेयर्थः । अग्निहोल्लादिधर्मपरत्वेनेति । अग्निहोत्रादेरङ्गभूतो धर्मः अमिहोलधर्मः। परं ज्योतिःप्राप्तेरिति । “ नित्यं समासेऽनुपदस्थस्य " इति घवमुत्तरपदस्थवान्न भवद्।ि इषोः समध्ये ५ इत्यस्य तु वैकपिकवत् तदभावे रूपम् । परंशदुश्च विभक्तिप्रतिरूपकनिपातळ्ययम् । यद्। पी ज्योतिरित्यनुकरणशब्दः, परं कर्यस्येतिवत् । तस्मिश्च पक्षे शब्दसरस्वत्र सुपो लुक् । यथा अस्यवमीयं क्रयशुभीयमिति । इच्प्रत्ययान्तस्वभावाच्च न पञ्च प्राप्तिरिति द्रष्टव्यम् । साधारणपूर्व नक्षत्रनुपयोगादिति । अभ्यसप्रकरणान्सर- वदत्यन्तोपकाराभावादिति भावः । न तु सर्वामन उपयोगाभाव इति अमितव्यम् ; तथा हि सति अग्निहोत्रादिसधरमपूर्वपक्षहेतुतय नामरूपधर्मविशेषे इत्यादि सूत्रयत्र जैमिनेरज्ञवप्रसङ्गः । एवं गुणभेदवर्धनेत्याधृतग्रन्थस्यापि अलैध तात्पर्यं द्रष्टयम्। इतरथा पूर्वतन्लेषि गत्यभावादिति । विद्यानामस्वेन प्रसिद्धयभावादिति । कर्मन मत्वेन प्रसिद्धिसंभवात् तदादाय पूर्वतन्त्रे कर्मभेदपूर्वपक्षस्योत्थापनम् , “ न सन् स्यादचोदनभिभनयात र इति परेिहश्च युज्यते । इह तु विद्यानामवप्रसिद्ध भावात् न तस्य पूर्व भक्षहेतुत्वेनोपन्यासः शक्यत इत्यर्थः। उपासनविच्छेदस्येति । 'तत्वेव भयभ्' इयत्र तच्छब्देन ब्राह्मणो न परामर्शः; अपितु उपासनविच्छेदस्यैव ; अन्सरशब्दस्य विच्छेदवाचित्वात् । अययार्थः प्रथमसूत्र एव वर्णितः । उप- जीव्योपजीवकभावाभावेनेति । भाष्यदाहृतस्य, तत्रापि दह्नम् ' इति तैतरीयकं |वयस्य छान्दोग्यदहरविद्यदाक्षस्य च उपजीव्योपजीवकमायाभावादित्यर्थः । पूर्वप्रतिपादितस्यानुवादेनेति । इदमुपलक्षणम् | मूर्धचिबुकान्तैरारुप्रतिद्विनव 1. परंज्योतिरपि टेकषष्ठः ।