पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८४ श्रीरङ्गरामानुजमुनिविरचिव लभ्यं चाजसनेयोक्तं प्रदेशमात्रस्यमिह नोपजी:ग्रम् धृथिव्यादिप्रदेशसंयधिल्या । मात्रया। परिच्छिन्नत्वलक्षणप्रदेशमन्नयस्यैव छन्दोथे प्रतिपादनादिति भावः । अन्येस्वित्यादि पृथगधिकरणमद्भरिति । ननु पैरैरपि पृथगधिकरण स्वमेवोक्तम् । भामत्यां पूर्वोतरपक्षयोः स्पष्टमानानादिति चेन्न - इदं प्रयोजन मुन्नमिति तद्भाष्यस्वारस्यविरुद्धवत् तदनादृतमिति द्रष्टव्यम् । अज्ञानमूलस्या योगादिति । ततश्च शखान्तरे तदनुक्तितः क्रमैक्येऽप्यनपेक्षितवं ज्ञापयतीति भावः।। कमाघयोश्चेति । कृणःश्रपणवत् उपदेशे सति प्रयोजनस्यापि फष्य- वत् । ततश्च सर्वशाखगासनमुपसंह्स्यावश्यकत्रप्रसन्नः । न च स युज्यते । ब्रह्मणाऽप्यशक्यानुष्ठानस्यादिति पूर्व पक्ष्यभिप्रायः प्रतिपाभिति। अत्र कर्मशब्दः तदृषिप्रोक्तकरूपाभिप्रायः । इति सर्ववेदान्तप्रत्ययाधिकरणम् । (२) अन्यथात्वाधिकरणम् । अन्यथावं शब्दादिति चेन्नाविशेषात् ३.३-६ ॥ इति सङ्गतिरिति । पादशेषसंगतिरित्यर्थः । आसन्न्यम् । असन्नमिति स्त्रयै प्यश् इति भावः । मुरूपमित्यर्थ इति । रोके हि श्रेष्ठ आसन्नो भवति । अतस्तेन मुख्यत्वं च्यते । केषुचित् कोशेषु आक्षन्यं सुख्यमित्यर्थं इति पठ्यते । तदा आर्ये भवमसन्यमित्यर्थः । शरीरावयवत् यत् । पद्दन्निति आस्य शब्मस्यसन्देशः । अन्यत इति अखणमिति । अत्र छन्दसं णत्वम् । अत्र चोदयसि - "खने घ न ण इति घप्रत्ययस्य करणाधिकरणयोरियनुवृस्य कर्मण्य भघात करणार्थं एव घप्रत्ययो वक्तव्यः । अत आखणशब्दस्यार्दमविशेषणत्वमेव वक्तव्यम् । खननसNधनतया दृढभक्ष्मानं प्रप्य यथा लोष्टादि विध्वंसत इति हि तस्यर्थः । अत एव वाक्यशे, “ स एषोऽश्मखण " इत्यमविशेषणत्वमेव आखणशब्दस्य धूमस्र इति - ते प्रतिवक्षयः । वाजसनेयके, समानप्रकरणे, "यथाश्माममृस्य यहूो विध्वंसते " इति श्रवणेन समानार्थवस्य वक्तव्यञ्जय। 4