पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक्षा ( अन्यथधाधिंकरणम् ३-३-२) ४८५ अखशशवस्य तेऽवाचिश्चैत्र बहुवचन कर्मसाधनतया वक्तञ्यस्यात् । इन कतृवाचिपदभहरप्रसङ्गात् । स एषोऽश्म/क्षण" इति वाक्यशेषस्यायमर्थः स एष इति, “ य एवंविदि पापं कामयत " इति प्रशमृष्टः शद्दोथोपासके पापकम् उच्यतं । स अदमनन: 1. अइमाण इति समस्त पदम् । स एष इति पुल्लिन्नसागना करण्यात् पूर्ववाक्ये नपुंसकनिर्दिष्टस्यापि वाक्यशेषं पुझिनया प्रयोग इति । भाष्ये फलसधनस्यश्रवणादिति । ननु यदुघराधिकरणे, 'विधिविभक्ति रहितेन फलसभनवं न, प्रलेपाद्यत इति वक्तुं शक्यत’ इत्युक्तत्वात् तद्विरोधः । विश्व साधनवस्य शृनथै विधिरुत्पनं व्यर्थमेव, तदर्थत्वात् तस्करपनस्येति चेत् सत्यम् । विधिप्रत्ययश्चत्रमेऽपि “ यः पथ्यमइनाति स करयः" इत्यादविव वर्तमान- पदेशस्थलेऽपि सिद्धसध्थसमभिव्याहृ, • सिद्धं सध्ययोपदिश्यते (युज्यते) ” इति न्यायसहकृतात् शब्दस्त् फलसाधनवप्रतीतेरनुभवसिद्धत्वात् तादृशार्थवादस्य फल विधिन्याप्ततया फलविधिकथनेqपतेः । न च तद्विधिवैयर्थंशङ्कनीयम् ; यायबलात् कथञ्चित् प्रतीतावपि सNधनत्वस्य शब्दस्वसिद्ध्यर्थं विधिकल्पन:५धतेः । फलसाधन त्वमेघ नास्तीति । ननु वस्तुतः फलसधरस्वाभावे किं निधिमन्नमेव न संभवती यभिप्रायः, उस पलसाधनतया बिधिर्न संभवतीति ? नद्यः , फळसाधनाभावेऽपि क्रत्वर्थपृदुग्घरसादिषु त्रिधिकंपनदर्शनात् । न . द्वितीयः; अन्योन्याश्रया फलप्तधनवधीनो विधिः, तदधीनं फलसाधनत्वमिति - उच्यते । फलसाधनत्व- श्रवणे सति हीत्यादेरयमर्थः-- अर्थवदिकफ१साधनत्वऽत्रणाद्धि विधिकथनम् । । अर्थवादत एव विधिकथनमित्यर्थः । ततश्च, तद्वाक्यमर्थवदतया विधिशक्तिमुथ अनथ्य विहितस्य फलाकांक्षायां फलमपि समर्पयतीत्युक्ते बिरभ्यस्यापरममहत्। इत्यौदुम्भराधिकरणोक्तन्यायेन फलसमर्पकत्वाभावेन फलसाधनस्वमुद्रीयविद्यया गत त्यर्थः । : ततश्चोद्यविद्यायाः पर्णतादिवत् कर्मसदुण्यफलकतया क्रत्वर्थत्वमेव । न स्वार्थशदिकशत्रुथभवर्धधमिति । ततश्च शत्रु राभवाय धीरैः प्रणदृष्टिर्विहिते युक्तमयुक्तमित्यत्राहेत्यर्थः च उर्दूथविद्याया इत्यादिभाष्यस्यायमर्थः -- उर्दूभ विधायाः क्रत्वर्थवेऽपि आर्थवादिकं फलं . क्रतुसादुण्योषयुक्तं प्रशमेव ; किमुत 99