पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८६ श्ररङ्गरामानुजभुनि विरचिता। ८ “ तन्निर्धारणनियमः नष्टैः पृथभ्यप्रतिबन्धः फलम् ", " अनेषु यथाश्रथ. भावः इति न्यायक्ष्य निस्तरवर्धमात्रायाः उद्भोथविद्यय इत्यर्थः (?) । ततश्च पूर्वोत्तरविरोधः । केचित्तु - असर्घज्ञिकी ” इति पुरुषर्थाधिकरणगुणसूत्रे उर्दूथ. विद्ययाः नर्थवस्याभ्युपेतत्वात् अस्येवोद्भवाथविद्यायाः यथैवम् । न च, तन्निर्धारणे । द्यधिकरणविरोधः । तयोथविद्यया अनयमभात्रप्रतिपादनपरतया क्रत्वर्थत्वनिराकरणे तात्पर्याभावात् । ॐ पृथग्रप्रतिबन्धः फलम् " इत्यस्यापि उद्दीथ. विद्यसद्भावे क्रतूपकारभूयस्तमात्रप्रतिपादनरत्वात् । अत एव, " मन्त्रादिवद्वाऽ- विरोधः" इत्यत्र यथा मन्त्रादीनामिति भाष्येण, ‘मन्त्रदीनां भृभ्यादिभिर्विनि- योगादविरोधध्वेत् - इष्युर्दथपदश्रुत्या विनियोगात् ” इतुि दीक प्रन्थेन च क्रत्वन्न त्वमाविष्कृतमिति प्रतिपादयन्ति । न च क्रत्वर्थेष्वार्थवदिकफलग्रहणे पर्णतया अपि। अपापअत्रणफयकवप्रसङ्ग इति ज्ञेयम् – प्रस्तरणप्रहरणस्य क्रवर्थस्यापि सूक्तवाक मन्त्रप्रतिपाद्यपदार्थस्यवत् , उपकोसलविद्याङ्गभूताग्निविधायाम् , “ नास्यवरपुरुषः । क्षीयन्ते " इति प्रतिपन्नब्रह्मविद्याऽविरोधिफलार्थवच ह्यर्थस्यौदुम्बरवस्यार्थपाद प्रतिपन्नमत्रिसंड्रफलार्थवे दोषाभावादिति भावः । उद्दातरि प्रणदृष्टि कृतवन्त इत्यर्थ इति । उदगयनं-उद्गता अभवदिति यथाश्रुतार्थस्याभेदस्य बधित स्वादेवं दृष्टिविधिपरावे, औचित्यत्, आदित्यादिमतुथलङ्ग उपपतै: " इति न्यायेन कृष्टप्रणतथा उदातुरूपास्यत्वं सिध्यतीति भावः । ननु शब्दान्तरादिषु अथैकैकस्यापि भेदसाधनचम्, एवं संयोगरूपचोदनाख्याविशेषणमेकैकस्यैवाभेदसध कस्वमस्तीत्यत आह -चोदनाद्यविशेषसमुच्चय इति ॥ न व प्रकरणभेद। परोवरीयस्त्रादि यत् ३-३-७, खरविशेषसिद्धयर्थमिति । अग्धेदर्कदिगतभ्य प्रणघस्य भिन्नभिन्नस्वरवात्। तव्यावृत्यर्थमुद्रोथावयव इति प्रणयो विशेषित इति भावः । विधेयार्थप्रतिपादक प्रदेशविशेष इति । विधेयार्थप्रतिपादकवाक्यगतः प्रदेशविशेषः प्रक्रमरूपः । प्रकरणं प्रक्रम प्रस्ताव इति पर्यायाः । ततश्च छान्दोघयजसनेयीकयो; उपक्रमभेदादित्यर्थः। यद्ध प्रदेशभूतो विशेषः सन्निहिताभिधानम् । तद्भदश्चसन्निहिताभिधानरूपः । अत एव हि, प्रकरणान्तरेः प्रयोजनभ्यवम् ए इत्यत्र (२-३.२४) प्रकरणान्तरम