पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ( अन्यथावाधिकरणम ३-३ ) ७८४७ प्रकृताभिधानमंसन्निहिताभिधानमिति मीमांसकाः । ननु विधेयभेदश्यैव रूपभेदतया कथं सयोः सयसाधनभावेन निंदेश इत्यलुक्याह - रूपभेदः फलित इत्यर्थ इति । त्रिधेयं समभ्यं रूपं विशेष इति भावः । उद्भट्ठी (तुगी) यमानीथ इति । उदातृशब्दान्तर्गतोर्हथ एवेत्यर्थः । चतुतस्तु उपसंहरणतोदातृशब्द बाहुल्यात् प्रक्रमयुतस्योfथशब्दस्य, " अध्यात्मसम्मन्धभूमा हालिन् " इति न्यायेन उदातृच्क्षणऽपि न दोषायेति द्रष्टव्यम् । ननु यागें देवतास्थनीय उपासनयामुपास्यः { एवञ्च गृथा उपांशुयाजे सत्यपि विष्णुप्रजापर्यनीषोमलक्षणदेवतभेदे भेदों नश्चितः ; किन्तु एकस्मिन्नेवोप शुयाजे देवतानां विकल्प -आश्रितः । तथा [यथा ? } इन्द्रत्रष्वदिदेक्तभेदेऽपि सोमयागे भेदो नाश्रितः ; विवेकस्यैव सोमयागस्य देवतभेदेन ’ अभ्यासः समाश्रितः - एवमिहष्णुपास्यविकल्पः । सद्भदे भेद उपनिभ्यसो वा भविष्यति । अथ वा, “ स्नाथं पानीघतमलभेते " त्यत्र प्रस्येकं तद्धितश्रवणात स्त्रष्टा पत्त्रश्च पृथक् पृथक् देवतेति तदुभयोद्देश्यक एको यशः । एवमुझीयोद्द्द्देश्यकमेवोसंनं भविष्यतीति चेन्न - उपांशुयाजमन्तरा यजती ” येकेन वाक्येनोपन्ने तस्मिन् मेदश्यासंभाविझवेनैक्ये सिद्धे पश्चात् याज्यानुवाक्यमुखेनापतन्तीनां देवतानां विकल्पं विना गत्यन्तराभावद् विक्रम आश्रिमः | अत एव सोमन्यायोऽपि न प्रवर्तते । सोमेन यजतीयेकेन बाक्येनोत्पन्नस्य सोमयागस्यैक्ये सिद्धे तद्ग्र संस्काररूपग्रहणमुखेनापतन्तीनां देवतानां ग्रहणसमुच्चयेन समुच्चये सत्यपि ततः प्राक् सिद्धरामयानैवयचधनसंभवात् । इह तूपासनोपदिशयमेवानुसन्धीयमने प्रधानोपास्यवैश्वर्यं भिन्नयोरेवोपासनयोरुपतिं गमयेत् । द्वयोरपि वध्यंयोगैर्वैयप्रस्यभि ज्ञाविच्छेदात् प्रधानगुणवैरूप्ये सति अप्रधानगुणसम्यस्याप्रयोजकवेनार्थबादसाथ मनस्याप्रयजयत् । अत एव जनकसप्तरले. " चत्वारि लिवृन्त्यहानी' ति भूतानामङ्कां साध्येयाः प्रकृतैौ कल्थिनींयायां यदि निधुत्वसहिष्ये प्रयोजनदियेत; तदा द्वादशाहे पाठिंकेष्वह सु प्रथममेवाद्वैतुणं प्रकृतिः स्यात् । तस्य त्रिवृत्स्तोम स्वेन सरूपवत्; द्वितीयतृतचतुर्थानमद्पञ्चदशसप्तदशैकविंशसोमकतया विरू (स्थत