पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८८ श्रीरङ्गरामानुजमुनिविरचिता यदि संघातसमन्यमाद्रियेत, तदा अथमस्य प्रथमं द्वितीयस्य । द्वितीयं तृतीयस्य । तृतीये चतुर्थस्य चतुर्थ प्रकृतिं स्यात् । तत्र हर्धर्मसंड्रतसामश्यस्य प्रधानगुण सारूप्यरूपयत् अहङ्गभूतस्तोत्रोपसर्जनऋक्संख्यारूपस्त्रिवृत्स्वादिवैषम्ये सत्यपि संघातसारूप्येण चतुर्णामह्नां क्रमेण चत्वार्यहानि प्रकृय इति " गणचोदनयां यस्य लिनं तदावृद्धिः प्रतीयेताग्नेयवत्" इष्टमिधिकरणे (८- ३ - २) निर्णासम् । अप्त एवं बह्वर्थवादसारूप्ये सत्यपि [ उद्भीथोद्तृरूपोपास्यगुणभेदेन भेदाभ्युपगमे ?] द्रुपदोक्ताफलरूपबहुशुणसारूप्ये सस्यप्येकादशवद्वादशवरूपस्यवैषम्य शाखा द्वग्रभ्नातानीषोमीययगैक्यमपि न स्यादिति शंका निरस्त! । द्रव्यदेवतकालस्प- प्रधानभङगुणसख्ये सति द्रव्योपसर्जनकपालविशेषण संख्ययैषभ्यमात्रस्य प्रत्यभिज्ञा बिच्छेदकवभावत् प्रत्यभिज्ञयैक्यसिद्ध संख्यद्रथस्याप्युषीतिशिष्टतया तुल्यबल- वाद्विकल्पो न्याय्यः । इह तु प्रधानोपस्थवैरूप्यस्य प्रत्यभिज्ञाविच्छेदकतया प्रत्यभिर ज्ञानुदयात् न बिचैक्यसिद्धिः । “ ६ वधू पासवसमारमेते " ति एकवषयोपात स्वात् वष्ट्रपतीघातोः समुचयसंभवेऽपि इह्रीश्चोद्रात्रोः एफ्याक्षयोषाऽभावात् विवैद्येपि समुच्चयंप्रसक्षिशेकाया अशनत् । प्रधानोषस्यरूपभेदे अवगम्यमानेऽपिः बावयच्छायानुसारमात्रेण छान्दोग्य वाजसनेयवाक्ययोः संमानार्थर अवसीयमाने अभ्युदयधक्ये पशुकमवाये च, ये मध्यमाः स्युः, तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् " इत्यादिनिर्देश साम्याद समानार्थस्त्रप्रसङ्गः । न चैवमिष्यते । “ यस्य हविर्नरुतं पुरस्तात् चन्द्रमा अभ्युदियांत्, से त्रेधा तण्डुलान् विभजेत् ; ये मध्यमः स्युस्तानग्नये दत्त्रे पुरोडाशमष्टाकपालं निर्वपेत् , ये स्थविष्ठाः स्युः तानिन्द्राय प्रदाने दधुश्चरुम् । येऽणिष्टांस्तान् विष्णवे शिपिविष्टय धृते चरुम् " इति अयुदयंट्वयम् । अत्र चतुर्दश्याममावास्याश्नन्य दक्षुपक्रमे प्रायश्चित्तं विधीयते । । “ स त्रेध। तदुकान् " इत्यदिना तडुळानां विभागमात्रं न विधेयम् । तस्य, ये मध्यमाः स्युरियादिवाक्यैरेव प्राप्तवान् । अपितु तण्डुरैशध्दोपलक्षितानां दर्शिकहविषां पूर्व- देवताभ्योऽपन्यरूपो विभागो विधीयते । अपनीतपूर्वदेवताकानां हविषां देवतान्तर संयोगसाकांक्षणाम्, ‘ये मध्यम) दिवधयै दैवततिसंयोजनमात्रं क्रियते । “ मध्य