पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( अन्यथवाधिकरणम् ३-३-२ } ७८ मानामनिर्दयता, "स्थविष्ठानां दक्षश्चेन्द्रः प्रदत्त देवता , अणिश्वन श्रुमस्य च विष्णुःशिपिविष्ट इति ने कर्मान्तरमिति सिद्धान्तः । यः पशुकामः स्यात्, सौSH- वास्यायामिषु वरसनपाकुर्यात् । ये मध्यमाः स्युः, तामक्षये दात्रे पुरोडाशमg|कपालं कुर्यात्; ये स्थविष्ठाः स्युः, तानिन्द्रय प्रत्रे दधैश्चरुम्; येऽणिष्ठाःतान् विष्णवे शिपिविष्टाय घृते चरुम् ” इति पशुकामब/क्ये कर्मान्तरमेव । पूर्वप्रस्तुतकर्माभावादिति। स्थिति; । सापि न स्यात् । तस्मात् प्रधानोपास्यभेदे सति अर्थवादसरूप्यमविविकरमिति सिद्धम् । ननु वाजसनेयकेऽपि उझीथस्योपक्रमतया तस्यैवोपस्यस्वं युज्यते । ‘व न उद्ये ' ति औपसंहार्किस्योदातुध्दोथविशेणवमेघ युक्तश् । न तुझीथस्योद्रा विशेषणस्वम् । ततश्चोद्बुझीयमानीथ इति टीकाग्रन्थस्य च स्वस्यमतीति । न चैत्रे सति कृत्स्नस्योद्वीथस्य कर्ता उद्भत प्राणदृष्ट्योपास्य इति भाष्यविरोध इति वाच्यम् -- उदातृविशिष्टस्य उद्थस्योपासने उद्तुषि कथञ्चिदुपास्थकोटि- निवेशभिप्रायेण तदुपपत्ते: , ‘उर्दूथेनाययामे ' र्ति उक्रमंझुनीथप्राधान्यभङ्गा। योगात् । उद्गीथकर्मकोद्दानकर्तेः उपस्वस्वे ऽद्रथस्य(?), महेन्द्रयगे मह वस्य देवता विशेषणवेनादेयतत्वब अर्हथस्यानुपाश्वेन उपक्रमोपसंहयोरविरोधस्य द्रोथस्यो ज्ञातृविशेषणस्वयंको असंभवादिति चेत् - वाजसनेयके उपक्रमे उथशब्दश्रवणेऽपि उदातृशब्दस्य बहुकृत्वोऽथस्तत्वेन तप्राधान्यस्यैव वक्तव्यथवेन प्रक्रमभृतश्चैवीथी शब्दस्य तंद्विशिष्टोद्यतृपर्वस्य वक्तव्यंवादिति सिद्धान्स्याशर्यात् । यद्यप् पूर्वपक्षे पररीत्या छादयस्थोद्गीथशब्दस्य कर्तुलक्षकत्वमेवाऽऽश्रयणीयं स्यात्; न तु कर्तृ- याचिशब्दस्य कर्मण्येव सौकर्यातिशयविवक्षया गैौणधम् ; तश्च परमरदूषणोलप्रन्थ विरोधः स्यादिति न वाच्यम् - छान्दोग्ये " तत्र देवा उद्भोथमजहुः, ते है नसिचयं प्राणमुद्रथमुपासाञ्चक्रिरे, श्रोत्रमुद्वीथमुपासाञ्चक्रिरे"इति बहुकृस्येभ्यतथोद्गीथपदस्य, वाजसनेयकं च, ‘हतासुरान् यज्ञ उद्थेनस्ययम ' इति उपक्रमे श्रुतय अशीथ शब्दस्य च द्वयोरपि कर्तुलक्षकत्वं पूर्वपक्षिणा नाभ्युपगन्तुमुचितमित्यत्र तारपर्यंत . तस्य ग्रन्थस्य विरोधाभावात् । ननुद्गीथस्य गीतिक्रियरूपसामथक्यंयस्य कथं गान फ़िशर्मयोतिर्भाष्ये । । अत एव । शङ्करभाष्यभामत्यादौ टीथस्य क्रियावेन