पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( rद्रश्धः दिगुणकाधिक णम् १-२.५) ४५७ प्राधो हेय सर्वभूतर्विभाति विजनन् विद्वान् भवति नातिवादी । आत्मक्रीड आत्मरतिः क्रियावान् एष हि ब्रह्मविदां वरिष्ठः ।। सत्येन लभ्यस्तपसा द्वेष आत्मा सम्यक् ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे यं पश्यन्ति यतयः क्षीणदोषा ज्योतिर्मयो िह शुओं । सत्यमेव जयति नानृतम् सत्यस्य पन्था वेितो देवयानः । येनाप्नुवन्ति ऋषयो ज्ञानतृप्ताः यत्र त् सत्यस्य परमं निधानम् । (बृह ब्रह्मच त्) तद्दिव्यमचिन्थरूपं सूक्ष्माञ्च तत् सूक्ष्मतरं िवभाति। दूरात्पुरे तदिहान्तिके च पश्यस्येतन्निहितं गुहायाम् । न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु तं पश्यति निष्कलं ध्यायमानः । एोऽशुराम) चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा । (वभवति = वैभवयुक्तो भवति-परमात्मनि प्रसन्ने असङ्कचितज्ञानो भवतीत्यर्थः) थे यं लोकं मनसा संविभाति विशुद्धसत्वः कामयते थांश्च कामान् । तं तं लोकं जयति तांश्च कामान् तस्मादात्मस्थं ह्यर्चयेद्भतिकाम । इति पञ्चमः खण्ड । स येों ह वै तत्परं ब्रह्म घाम यस्मिन् विश्धं निहितं भाति शुभ्रम् उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः । (शुक्र पुरुषमित्यन्वयः । शु-शरीरोपादानभूतं यत् शुक्तमित्यर्थः) । कामान् यः कामयते मन्बमानः स कामभृज्जायते यत्र तल । पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वं प्रविलीयन्ति कामाः । 58