पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९९ श्रो' ङ्गरामानुजमुनि विरचिना व्यवहारों . दृश्यत इति चेन्न -- ओमित्येतदक्षरमुद्ीथमुपासीत य इत्यत्र प्रणबस्य क्रियांवयवत्वभवेनीध्रशब्दस्य गतिक्रियायुक्तमन्त्रवयवचनत्नचैत्र वक्तव्या । सामशब्दस्य गतिविशिष्टमन्नेष्वेव बहुशो दृष्टप्रयोगवेन पप्रथस्योपेक्षणीयात् धरोजाइत्यादिवदिति । ननु वरीयसीं पर इत्यर्थे कथमेतदूपम् ?

  • पट्टी र इति समामोत् , वरीयःपर इतिं स्यात् । न च सोषि प्रष्नोति । न

निर्धारणे " इति निषेधात् । " यतश्च निर्धारणम् " इति ह्यन्न षष्ठी धाच्येति चेत् । अनlहुः - कर्तृकरणे कृता बहुलम्" इति समासः - यथा परश्शतानि कार्याण त्यत्रोक्तं कैयटेन, शतपराणि पशतानि, शताधिकानीत्यर्थः । “ कर्तृकरणे तू बहुल ५ सिति बहुलवचनत समासः । पारस्करादिभ्य सुडागमः’ इति यथा च परोक्षमित्यत्र, परोभवस्तदूत् । उक्तं हि - “ पशुभावः परस्याक्ष्णः परोक्षे | लिटि गृखताम् । उरवं वदेः परादक्ष्णः सिद्धे व स्या (वा) निपातनात् ’ इति । संज्ञतध्वेत् तदुक्तमस्ति तु तदपि ३३८ 'भाष्ये यथाग्निहोत्रसंज्ञेति । नन्वध्यमीमांसकैः, नैयमिकालिहोत्रस्यैव सप्रख्यनयादिये संज्ञा ; न तु कौण्डपायिनामयनिकालिहोत्रस्य। अनंथेरवस्या न्यायवात् । अमी पिष्टपिण्डाः सिंहाः क्रियन्तामितिवत् अतस्मिन् तच्छब्दप्रयोगः तद्धर्मातिदेशर्थ ’ इत्यङ्गीकश कथमेकसंज्ञावम् ? अत एव हि, ‘‘ उस्म् क्रियाभिधानं तस्यूतानन्यत्र वित्रिप्रदेशः स्यात्” इति सप्तमे (७-३-१.) सूत्रितम् । तस्यायमर्थः - क्रियया, नित्यग्निहोत्रस्याभिधानं = नामधेयम् अग्निहोत्रपदमुक्तम् तत्प्रस्खप्राधिकरणे । तस्याःपन्न : श्रवणे विधिप्रदेशः, विधेयधर्मातिदेशः स्यादिति। ततश्च कथमेकनागस्वमिति चेन्न - संज्ञिवेन सम्बन्धभावेऽपि तरपदप्रयोगविषयत्व रूपसम्बन्धेन एकसंज्ञासम्बन्धसग्मवत् । अत एव भामत्यम् - " आदशदलोपः ” इत्यत्र, ‘ सNध्यसादृश्येन नैयमिक्रमिहोत्वसमाननामतया तद्धर्मातिदेशेन तद्धर्म- (रूपधर्मान्तर ?) प्राप्तिः " इत्युक्तम् । येनादिशब्दानां गौणवृत्या कर्मणि प्रवर्तक माननामपि कर्मनामयवत् गौणस्याप्यग्निहोत्रशब्दस्य मासालिहोत्रनामस्यसम्भवे बाधकाभावाचति । इयांस्तु विशेषः । नैयमिकाग्निहोत्रे अग्निदेवत्यवं प्रवृत्तनिमित्तम् :