पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकशिका ( अन्यधात्रधि करणE ३-३ २ ) ७९१ अमरत्न तसादृश्ये प्रवृतिनिमितमिति न कश्चिद्दषः । मामपात्रहोमसमासिकमिति । तनश्च नित्यकर्तथादसिंहोत्रादिदै भिन्नमिति भावः । अत्र होमशब्दः सम्पतयतः । मासगुणकं कनीन्तरमिति साधितमित्यर्थः । स्त्रयस्थत्वाभावेऽपीति ? अस्ल्यानसामनाधिकरण्याभवेपीत्यर्थः । ठ्याप्तेश्च समञ्जसम् ३-३-९. प्रणवमात्रस्येयदि । ॐ ओमित्येतदक्षरमुद्वीथमुपासीत " इत्यत्र उदीय- शब्दस्य प्रणधवचिस्वेऽपि द्वितीयखण्डस्थप्रमणविद्यागतोद्रथशब्दस्य तद्विषयख मसंप्रतिपन्नमित्यत आहेत्यर्थः । व्याकरणोक्तमिति । तन्त्रिकोतवादीलमप्युदा- हृतमिति भावः । फलनिर्देशवादिति । इतोप्सुरान् यज्ञ उद्धेनाय धाम " इति परपरि भधरूपफलनिर्देशवदित्यर्थः । उद्वीथाध्यासविशिष्टमुपासीतेति वाक्यस्यार्थ इति । मनो व्रक्षेयुशसीतेतिबदोद्धरे उद्गीथमभ्यस्य उपासीतेति वक्ष्यार्थ इत्यर्थः । एवमोङ्कारशब्दश्चेति । यत्र यदभ्यम्यते, तत्र तच्छब्दस्य लक्षणावश्यम्भावादिति भावः । आप्त्यादिष्फिलमिति । > ऑपयतो वै तावन्योन्यस्य कामम् । आपयित है वै कामानां भवती' ति अक्सामयोरन्योन्यकमापयितृवदृ ष्टफलमेव ! न वक्षरे उर्दथड़ीफलमिति भावः । प्रणवविशेष्यममप्यविरुद्धं स्यादिति । यद्यप्यतिरिक्तवृत्तेरेव विशेष्य त्रम्। ओङ्कारस्य चातिरिक्तवृत्तिवसभभवात् प्रणबस्य विशेष्यवं सम्भवति, ‘संभव ल्यमिचभ्यां हि विशेषणविशेष्यभावः" इति न्यायादिति वदन्तं प्रति भयमाक्षेपः समञ्जसः - तथाप्यतिरिक्तवृत्तित्वस्य विशेष्यस्वप्रयोजकत्ववदने प्रति इदं दूषणमिति द्रष्टव्यम् । भेदशब्दाध्याहाराचेति । “ अन्यथार्थ शब्दभेदत् ’ इति पाठकल्पना प्रसन्नादित्यर्थः । इदञ्च सिंहावलोकनकेन पूर्वसूत्रदूषणम् । ‘भेदशब्दयहर प्रसन्नांश्च " इति वाक्यस्य, प्रकणभेदात् ’ इति वाक्यात् पूर्वनिवेशस्तूचितः ॥ इति अन्यथास्वाधिकरणम् ।