पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९२ श्रीङ्गा मानुजमुनिविरचित ( ३) सर्वाभेदाधिकरणम् । सर्वाभेदादन्यत्रेमे ३-३.१०. प्रशस्यशब्दस्य प्रदेशात् त्रैष्ठयं प्रशस्त(स्य)त्वमिति । अभिहितमिति शेषः। वृद्धशब्दस्य ज्यादेश इति । वृद्धशब्दस्य चेत्यर्थः । तस्मादिति । अष्टशब्देन प्रशस्तपस्यभिहितत्वात् वृद्धशब्दस्थानिक वयं ज्यशब्दः; न तं प्रशस्यशब्दस्थानिक इत्यर्थः । ज्यैष्ठयं हि वय.कृतम् । मुख्यप्राणो हि सर्वेषां प्राणानां मध्ये वयसाऽधिकः । गर्भस्थे पुरुने चक्षुरादिभ्यः पूर्वमेव प्राणस्य वृति लब्धानि भवति । अत एव गभं वर्धते ! चक्षुरादीनां तु गरुकनिष्येणैौ सत्यां वृतिकभ इति । श्रेष्ठः - चक्षुरदियो गुणैरेधिक इत्यर्थः । तत्तत्कार्यजनन सामथ्र्योतीति । वाचो वसिष्ठत्यं वग्मिनः बव्यवहारजनने वसुमनसम्पादकथम् , चक्षुषः प्रतिष्ठार्ध चक्षुष्मतां समविषमभूत्यादिप्रदर्शनेन प्रतिष्ठासम्पादकत्वम् श्रोत्रस्य सर्वं वेदशास्त्रतदर्थश्रवणादिसम्पादनेन सम्यकरवम् , भनेस आयतनवं समीहितस्रक्चन्दनादिविषयज्ञानरूपभोगायतनस्चम् , “ चक्षुष हि समे च दुर्गं च प्रतितिष्ठति; श्रोत्रेण हीमे सर्वं वेद अभिसन्धसः " इति वाजसनेयगतवाक्य शेषनुसारेभावगम्यते । नैकांक्ष्यादिति । ननु प्रकरणाम्नातगुणैर्नरा ये शाखा द्वयोसगुणानामन्योन्यमुपसंहरः कापि न स्यादिति चेत् - इष्टपतेः (त्तिः ?)। किञ्च कौषीतकिनामुपनिषदि दशमभ्यये छान्दोग्याजसनेयकरीत्या प्रवृत्तायां प्राणः विधाय बागादीनां वसिष्ठत्वादिगुणमात्रमेवोक्तम् । अतस्तद्वत्वेन वागादीनामेवानु- सधानं लभ्यते ; ने प्राणस्य। अतो विरुद्धगुणधरुद्धवात् विद्याभेद इति पूर्वपक्षिणो भावः । अहंश्रयसे व्युदिरे । अहेश्श्रेयसे -- आरभनः श्रेष्ठल्बयेत्यर्थः । व्यूविरे इति वर्विपूर्वात् लिटि सम्प्रसारणे धातुभसयोः यणादेशे च रूपम् । “ विभाषा विप्रलापे " इति वैकल्पिकमभनेपदम् । एवं विवदमानाः इत्यत्रापि विवादः विप्रलापः - युगपत् परस्परप्रतिषेधेन विरुद्धकथनमित्यर्थं वर्णितः ततश्च नाना विरुद्धच्योतवन्त इत्यर्थो भवति ।