पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( सर्वाभेदधिकरणम ३-३-३) ७९३ पौस्तु-कौषीतकिनामुपनिषदि चतुर्थाध्याये, "अथातो निःश्रेयसादनम् एता ! ह वै देवत। अदृश्रेयसे विवदमन इत्यादिन प्राणस्य बैठयमुदय • अथ एवैवं विद्वान् पणे निःश्रेग्सं विदित्व " इति एवंशब्दस्य श्रावणदेयंशब्दस्य च सन्निहित बलबनवत् शान्तरोक्तानां वसिष्ठवादीनामिहन्निहितस्चत् केवलानां तत्प्रकरणस्थ गुणनमेव एवंशब्देन परामर्शात् न शखतरोक्तवसिष्ठवादीनामन्वयः । तथाहि सति एवंशज्जपतिपादितस्य तन्मात्रगुणकत्वस्य हानिः स्यात् । अधुनानश्च गुण स्तराणां कपन स्यादिति पूर्वपक्षे -- एवं शब्दस्य सन्निहितवचनत्वमेव ; न तु शब्दोपात्तसन्निहितमत्रिवचनत्वम् । ततश्च शखान्तरीयमपि वसिष्ठवादिकं गुणिद्वारा सन्निहितं भवतीति तस्याप्येवंशब्देन पशमशंपते; वाक्यार्थप्रतीतिविषयस्योपपत्तेः । म व भूत् कौषीतकि यक्येन एवंशब्देन गुणानां पराभीः। वाजसनेयगतब्राह्मणगतेन एवंशब्देन तेषामपि परामर्शात् न धूनहानिः । गुणान्तराणव शाखान्तरे श्रुतवान्न श्रुतकरुपना। एकस्यामपि शखयां धृता गुशः श्रुता एव सर्वत्र भवन्ति । गुणवतो भेदाभावात् । न हि देवदसः शौर्यादिशुगवेंचेन स्वदेशे प्रसिद्ध देशान्तरगतः तद्देश्यैरेबिभावितशौर्यादिगुणोऽयतदुणो भवति । यथा च तत्र परिचथविशेषात् देशान्तरेऽपि देवदत्रगुण विभास्यन्ते, एवमिहापि प्राणसंवादविसारूप्यस्याभेदेन प्रणर्विज्ञानस्यैकश्येन एकप्रधानसंबन्धात् तेऽपि गुणः उ५स्या एवेत्युक्तम् । तदेत दनुभाषते - परेस्पियदिना । अतिप्रसङ्गादनद्यत इति । वैश्वानरचिद्यदिषु गुणसांकर्णीप्रसङ्ग दिति भावः । नचैकं प्रति शिष्यत इति न्यायादिति । न होकं प्रतिपतरं प्रति शत्रे प्रवृत्तम् । येन शक्ययनां नियतप्रतेपतृकसया केषवि च्छुभमपि केषाञ्चिदधृतं स्यादिति भावः । इति सर्वाभेदाधिकरणम् । (४) आनन्दायाधिकरणम् आनन्दायः प्रधानस्यै ३-३-११ सौर्यादीढिपिछतिषु तस्मकरणानधीतानां दर्शपूर्णमासपकरणाधीतभ्रमज्ञानामति- देशात उपसंहदर्शनादियत आह – समानप्रकरणे चेति । विद्याधु प्रकृतिविकृति भावस्याप्यभावेन उपदेशतोऽतिदेश बा असम्भवमाप्तिकानामङ्गानामुपसंहारे 100