पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (आनन्दाद्यधिकरणम् ३-३-४) ७५५ अन्यं तु -- स्वरूपप्रतीत्यर्गतचे स्वरूपरसर्गतम्भमेत्र। नननन्दवादयन्तु स्वरूभिन्नधर्माः । अत एव पैरै पि, “ आनन्दो विषमनुभव नित्यवीति सः धर्माः ते च पृथक्त्वेपि पृथगित्रबभन्त "इंद्युक्तम् । अतश्च ये स्त्ररूपभिन्नः, ते सर्वविद्यनुयायिनः । सर्वज्ञत्वसर्वतृत्वादयस्तु धर्मसूतज्ञनविततिरूप धर्म- स्वरूपभिन्न इति न सर्वानुययिनः इति । अपरे तु स्वरूपोपदेशपरवाक्यप्रतिपन्नानां सर्वविचानुयायियम् ; नोपासनाथं- पदिष्टनम् । हे च, "यः सर्वज्ञः सर्ववित् । " इत्यादिस्वरूपकोपदेशवत्रयप्रतिपन्न था सर्वच्यादलमपि सर्वविद्यनुयात्रिस्त्वप्रसङ्ग इति वाच्यम् –वयष्युसनविध्यश्रवणेऽपि तपरत्वात् । अत तं एव, “ सम्भूतिशून्यध्यपि क्षतः " इयधिकरणे अन२स्य श्रुतनाममृतोपायनविधीनामप्युपासनार्थवं सिद्धयकृत्यैव किं सर्वविद्यानिवेशः उतच्यतनव्यतिरिक्तास्विति चिन्ता प्रवर्तिता । न चैनमुपासनर्थवे सर्वश्यादीन- मप्यधर्मायैप्रसङ्ग इति वाच्यम् -बाधकाभावेन सत्यवात् । अत एव, ‘आध्यनर्थ- रत्वेपि सत्यकामादिगुणोपदेशे तदुए ईश्वरः सिद्धयती "ति व्यतिहरसूत्रे शङ्कर- भाष्येऽप्युक्तम् । इतरथ। परमते सत्यकामत्वदीनां वागादिपादादिवत् व्यावहारिक भाव (भवभाव ?) प्रसीदिस्थाहुः । केषुचिदुपासनेष्विति । ‘’तो वा’ इत्यादिवाक्ये, 'तद्विजिज्ञासस्व’ इति मोक्षसाधनभूतोपासनविषयत्वं विधेयम् । ततश्च केषुचिदुपासनेषु कारणवस्स्वय । केषुचिच्छनत्रयात् विशेषणस्वोपलक्षणोक्तिः सङ्गच्छत इति भावः । यदि च 'यतो व ' इत्यादिचये निरतिशयवृइत्वस्वरूपं ज्ञाष्यम् , तदा तस्य स्वरूपवहित वत् उपलक्षणस्वमेवेति द्रष्टव्यम् । अत्र च वक्तःयं जन्मादिसूत्रे उक्तं द्रष्टव्यम् । ज्ञष्यान्तर्गतत्वादिति । विधेयान्तर्गतावादित्यर्थः। अध्ययनाय प्रयोजनभावत ३.३-१४ अपि तु गुण एवेत्यर्थ इति । ततश्च प्रियशिरस्नाथप्राप्तिरिति सूदोक्तं सङ्गतमिति सिंहावलयितकेन दृषणं द्रष्टयम् । न तु परमतोषयुक्तया ; ब्रह गुणस्वेऽपि सत्यकामस्यादिव्त् स्वरूपप्रतीत्यनन्तर्गततथा सर्वविद्यनुक्षयिघशंकाय अभावादिति द्रष्टव्यम् । शास्त्रेण प्रतिपत्ताविति शस्त्रेण प्रतिपत्तिदश।यमित्यर्थः।।