पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९६ श्रीरङ्गरामानुजमुनि त्रिरचिता अ-भयादिति चेत् स्यात्रधरण ३-३-१७, अपितु परमात्मबुध्यैव प्रयुक्त इति । प्राणमयादिशब्दानां तदन्तर्याभिम- परत्रमभिप्रेत्य तस्य च परममवं संभवतीत्यभिनेस्य प्रयुक्त इत्यर्थः । श्रोतु’तु तदभि प्रायानभिज्ञनत् तत्रैव परमात्मस्वबुद्धरुत्पनेत भावः । परमात्मबुद्धिविषय एवास्मशब्दप्रयोगादिति । अयं भावः – अन्धयादिति चेदित्यस्य कोऽर्थः अन्नमयादीनां सावयवनमप्यारमपदजन्यप्रतीतिविषयस्व इहापि तथास्त्वित्यभिप्रायः , उत पूर्वेषामपि आश्मश्दतार्थविषयत्वात् इह इषि तथा स्यादिति । प्रथमस्तु, “ आस शब्दच " इति सूत्रे विवक्षितो न ; येनादमयादिषु निरवयववध्यभिचदसाधकः स्यात् । किंतु आरमशब्दताभिर्यविषयत्वम् । तच्च न देहदाविति नातिप्रसङ्ग इति भावः । यद्वा यथा शुक्तौ रजतश्रान्युत्पादनाय प्रयुक्तो रजतशङदो नौपचारिकः । तथा प्राणमयादिषु प्रयुज्यमानस्मंशब्दोऽपि । ततश्च माणवके सदृश्यबुद्धया। प्रयुक्ततसिंहशब्दवत् न गौणत्वम् | ननु गौणत्वाभावेऽपि तद्दैत्र भ्राभ्यर्थं प्रयुक्तः किं न स्यादिति शेअ तदवस्थे चेन्न – तत्रोतसेनोपदेशवदानन्दमथानन्त मुपदेशातराभावेन तथैव प्रतिष्ठितम्या मुख्यधात् । प्रियं मोदः प्रमोद इतीति । प्रयं मोदः प्रमोद आनन्द इयेते परस्पर पेक्षया भोक्त्रन्तरपेक्षश्रा च उपचितोपचितरूपाः लोके उपद्दश्यन्ते । उपचयqचयौ च सभेदे ; न निभेदे ब्रह्मणीत्यर्थः ; पैरैस्तथोक्तेरिति द्रष्टव्यम् । जल गुणानामिति । ततश्च प्रियमोदादीनमुपविषचितसंवनिश्रमो मारतीस्मर्थः । उपचयापचयप्रसङ्गान्न निषेध इति प्रथमोदादिसंबन्धे उपचयापचयवश्यम्भावेन तन्मुठभेदप्रसङ्गादिव्यैः । इतरेविस्यदि । अधिकरणद्वयेन आनुमानिकाधिकरणे. अधिकरणे चेत्यर्थः । ताभ्ग्रो गामनयदित । ताभ्यो वागर्थाधिष्ठात्रम्यादिदेवत|भ्यो भोग सिद्धेश्वर्थ शरीरं याचमनभ्यो गां गोशरीरमनीवान् । तथाऽश्वशरीरं पुरुष शरीरचेत्यर्थः। एतादृशव्यापारः प्रतिकर्तृकः स्मृतिषु प्रसिद्धः । न तु परमामकस्तूक । याच्चादिपुरस्सरप्रदानादेः परममन्यमम्भवात् । क्वचिदामः शब्देनोपक्रम इति । “ कतम आरमा योऽयं विज्ञानमय र इति वाजसनेयके