पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आ त्रऽकाशिका ( अनन्’चधकरणम ३-३-४ } ७५७ प्रक्रमादिति भावः । तदत्योपदेशादिति । ’स य एषमहनज आम ’ इति वाजसनेयी ब्रह्मभिभवपदेशवन् छान्दोग्येऽपि , तत्त्वमसी र ति दम्योपदेश दर्शनादिति भावः । अन्त्रयादिति चेदिति सूत्रम्यर्थमाह - उपक्रमेणान्ययादिति ।। औपसंहारिकस्य तत्वमसत्यस्योपक्रमेणैकवाक्यतया । अन्वयस्य वक्तव्यत्वादुपक्रमे सच्छब्दश्रवणेऽप्यागशब्दश्रवणादित्यर्थः । आत्मशब्दश्रवणन्नेति चेदिति । अस्मिशब्दश्रवणव् आमगृहीतनेति चेदित्यर्थः । उभयथाप्यधिकरणं पाद- सङ्गतमिति । ननु प्रथमवर्णकगतपूर्वपक्षे ऐतरेयवाक्ये हिरण्यगर्भपरितपरम् ।। सिद्धान्ते तु तद्वाक्यं प्रक्षासमत्वप्रतिपादनद्रेणार्थान्न तद्भावनायां पुरुषप्रधूहेितुः । द्वितीयवर्णक्र पूर्वपक्षे छन्दोग्यवायं सदेवेति निर्दिष्टस्रह्मपसससामान्ये घालत्व सम्पयर्थम् , बजसनेयार्थं तु आस्मो ब्रह्मगोचरमितिं त्रिश्चभेदः सिध्यति । सिद्धान्ते तु द्वे अपि याम्ये प्रत्यग्बलैक्यगोचरे दृश्येवं विद्यभेदाभेदयोरुपयोगो वक्तुं सुशक इति चेत् – तर्हि समन्धयाध्याये त्रिचरितानां सर्वेषामप्युपश्रेगस्य वक्तुं शक्यत्वेनात्र विचारणीयवप्रसङ्गात् । पूर्वमेव वर्णकमपॅरादृतमिति पाठः ।। अन्येत्वित्यादि । भाष्यविदां स्फुटमिति । ने च सर्वगुणानामुपस्थवे, करुण्यादिगुणानां प्रतीत्यनुबन्धस्याभवन् ये यत्र धूमस्ते तवैवोपसंहर्तव्य इति,

  • इतरे त्वर्थसामान्यात् ” इति सूवभष्पविरोध इति वर्जयम् – सस्यकमत्वादीनां

स्वासNधरणाकरेिणानुपस्थस्यप्रतिपादनपरं तत् भष्यम् , इंदं तु गुणवाक्षरेण तेषा मुषास्त्वप्रतिपादनपरमिति न बिरोध इत्यर्थ इति द्रष्टव्यम् । स्थानभेदभदिति । उच्चावचस्थानभेदेनमधिष्ठेयराज्यादिभेदेन च ऐश्वर्बभेदस्य, विषयभेदेनानन्ददिभेदस्य च दर्शनादिति भावः । लयेऽपि तदवस्थेति । ततश्च तन्नयमननुकूलन शक्यादीनां नित्यतया न शक्तिमलपरिशेष इति भावः । अधिष्ठेयभेदात् भेद इति । वक्तव्य इति शेषः । भेदभावेऽभिहित इति । ‘न स्थानतोऽपीही ति सूत्र इति शेषः । स एव ब्रसेति । स्यादिति शेषः । तच्च तवानिष्टमिति भावः । कठघल्लक्षमिति । तदिन्द्रियसंयमनमिभ्यनेनैव सम्बध्यते । न शिरःपादोपुच्छादि कल्पनेन; तस्य तैतरीपगतवादिति द्रष्टव्यम् । उत्कृष्टन्धयोपपत्तेरिति । प्रकरणादुकोण अन्वयोऽपूतेरित्यर्थः । प्रतिसर्गक्रमस्येति । " इन्द्रियाणि