पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९८ श्रीरङ्गरामानुजमुनि विरचिता। भूतादौ लीयन्ते भूतादिर्महति लीयत " इति क्रमभ्येत्यर्थः । श्रद्ध। जननर्थतयेति । नन्वेवम् , " तिलप्रवव व जुहुयात् गवीथ्यवश व जुहु“ " इत्यस्य, ५ अनाहुतिर्वे जतीिलश्च गवीथ्याश्च पयस्जुहुयत् " इति पयो हेमविध्येकचावय तया होमन्तरापेक्षया पश-नोऽपि जजल्हमो यस्मात् पयोहोमादपकृष्टःसतीष प्रशस्त इति पयोहमप्रशस्यसनैर्भस्वेन तदेकमव्यययथा न बतलहोमविधि पवम् , एवमन्नद्युगसनविधनप्रध्यानन्दमयोपासनप्रशास्यसर्भकतथा अन्नाद्युपासन्- विधिपरत्वाभावात् तेषामप्रामाणिकत्रमेव स्यादिति चेन्न - विद्याप्रकरणपठितनामादि प्राणन्तोपासनविधिजिव एकवयवोपपतेरिति भाधः । ३यनिन्दाखवैकरणम् | [५] कार्याख्यानाधिकरणम् + + कार्याख्यानादपूर्वम् ३-३-१८. भाष्ये, “ तद्विद्वांसः श्रोत्रिया" इति श्रुतित्रयम्; न वागादिचक्षतृकमिति द्रष्टत्रयम् । तस्मादेवंविदशिंपन् इत्यादि तु माध्यदिनशाखाभिप्रायम् । कण्- शखयां तु “ अन्भं कुर्वन्तो मन्यन्त" इत्यत्रैव संमःप्तिः । भाष्ये, “ एतदेव तदनमननं कुस्त " इति वेदने विधिप्रत्ययाभावादिति । एतदेव तदेनमननं कुर्वन्तो मन्यन्त । इति पूर्वाक्ये मननस्य श्रवणेऽपि वेदनस्याश्रवणात् ’ कथञ्चि द्वेदनस्य अयणेऽपि विधिप्रस्ययश्रवणाश्चेति भावः । एतदेव सदनमन्नं क्षुर्वन्तो मन्यन्त " इत्यत्र वेदने विधिप्रययश्रवणादिति पाठश्चेत् , समीचीनः । न च वासस्वनुपन्थाने विधिपत्ययाश्रवणविते वकन्ये अनक्षतचिन्तने विधिप्रत्यय श्रधणादिति कथमुच्यत इति शेकनीयम् - सर्वरयध्येकात् । वासःकर्थत्वात् । परिधानस्य परिधानकार्यस्वाचनम्नखस्य तद्विततिरूपत्वात् । भाष्ये स्मृत्याचार प्राप्तवेनेति । न च स्मृत्यचयोरपि इदमेध श्रुतिवचनं मूलं भविष्यतीति शक्यम् -- सर्वकर्माङ्गरचमनस्मृतेभजनम्नगचभनविधिमूळवाभावेन सुत्याचारयोः भृयन्त्रभूलवस्यैव वक्तव्यत्यांत न च, अप्रबन्युदगग्रणीति साधारणस्मृतिवचनप्राप्त