पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (कार्याख्यानाधिकरम् ३३५) ७९९

दर्भादगप्रदायः" ये पुरोदछ। दर्भाः" इत्यग्निहोत्रङ्गदगप्रतप्रतिपादकश्रुयाऽनुवाद- वदिहापि स्मृयवरसिद्धभोजनङ्गाङमनlनुवादे ऽस्त्रिति वाच्यम् --- विप्रविधि विभक्तश्रवणात् । न च, नानृतं वदेत् ’ इति प्राप्तस्यैव नृतक्दननिषेधस्य दर्श- पूर्णमासहतया तत्प्रकरणे पुनर्विधानवदिहापि प्राप्तस्यैवाचमनस्य भोजनासया विधान मुपपद्यत इति वाच्यम् - अनृ-वदननिषेधस्य पुरुषार्थ-य ! प्राप्तस्यापि क्रवर्थतया दर्शपूर्णमासप्रकरणे विधानमुपपद्यते ; इह तु सर्वकर्माङ्गप्रापकस्म्य/चारभ्यामेव भोजनाइवेनापि प्राप्तेस्तदङ्गतया विधानस्य :वर्थत्वात् आचमनन्तरमेव विधीयते, द्विप्रणयनवदित्येव युक्तम् । निर्णीतं हि पूर्वतरे सप्दं मे, चातुर्मास्येषु, “ द्वयोः प्रणयन्ती " त्यनेन मध्यमयोः पर्वणोधोदकप्रतपणयनभित्रमपूर्व प्रणयनान्तस्माहव नीयपदjनके विधीयत इति ; तद्वदित्यर्थः । प्रणानत्वदृष्टिर्विधित्सितेति । सर्वप्रथ्यन्नादनस्य कर्तुमशक्यत् तत्र भुष्टिविधिरसन्दिग्ध इति भावः । स्नात्वा । भुञ्जीतेति विधिवदिति । इतथा तत्र विस्पष्टविधिविभक्तिश्रवणात् भोज नान्तरमेध विधीयेतेति प्रतिबदी अभिप्रेत।। " द्वयोः प्रणयन्ती " त्यत्र तु विध्यन्तरैकवाक्यत्वसम्भवात् शखान्तरे “ द्रावशं प्रणयत ” इत्याहवनीयपादानक प्रणयनातरविधानं गत्यभावादाश्रितम् ; नैवमिहेति भावः । प्रतिपन्नस्यैषाप्राप्तः स्यादिति । एवंविदिति प्रतिपन्नस्य वासस्त्वनुसन्धानस्यैव प्राप्तवादित्यर्थः । उपक्रमोपसंहरतापवैलिफ़ोपेतत्वादिति । ‘किं मे वप्त " इत्याद्युपक्रमस्य अद्भिः परिदधतिं लुभुको ह वासो भवस्यनलो भवती " ति छान्दोग्योपसंहारार्थ बादस्य ‘तदनम्[न]ने कुफ्त " इति वचसनेयकोपसंहारार्थवदस्य च वासवानल- स्थानुसन्धानमुगुOफलसमर्पकतया दृष्टिंत्रिध्यनुगुणवादिति भावः । शाखाद्वयानुया यत्र चेति । इदमुपलक्षणम् - शाखान्यनुयायवाचयपि द्रष्टव्यम् ; छान्दोग्य वाजसनेयगताकापञ्चमाध्यन्दिनशाखानुयायेिवत् । तस्मादशिष्यन्नाचामेत् "" इत्यस्य स मध्यन्दिनशाखमात्रगतत्वेन शाखतयानु(याननु ?)यायिभक्षित वैषम्यं द्रष्टव्यम् । फ्रांस्त्वित्यादि । इति च योजयन्तीति । यस्यानात् कास्वेन कर्त व्यत्वेन सिद्धयैवऽऽचमेदित्याख्यानात् तस्य च विधेयवासम्भवात् अपूर्वं च सर्वभु सन्धानमेव विधीयत इति यजनन्तरमपि तद्भाष्ये प्रतीग्रते । तदभिप्रेत्य इति च