पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९० श्रीरङ्गरामानुजमुनिविरचित योजयन्तीति चशब्दः प्रयुक्तः । यद्यपि वसऊर्धपरिधानाग्रनादिति योजना शाङ्करभाष्ये न स्पष्टं प्रतीयते, तथापि, आचमनीयवप्पु वसस्वनुसन्धानं परेि- धानार्थ 'मियुक्खा, "अधश्यविधेथे वन्यतरस्मिन् कार्यस्यानदपां वासस्व- कपनमेवापूर्व विधीयते ; नाचमनम्, पूर्ववद्धि तत् " इति वक्ष्यस्य योग्यतथा । कार्यशब्दस्य परिश्रममेयार्थ इति निश्चित्य एवं प्रदर्शितमिति द्रष्टव्यम् । अप्सु । कर्तव्यताया इति ! वासवानुसन्धानकर्तयतया इन्यर्थः । इति आधुझयानाधिकरणम् । (६) समानाधिकरछम् । समन एवञ्च भेदत्र ३-३.१९. बृहदारण्यकवाक्योदाहरणे, " सर्वस्थ वशी इति पठो माध्यन्दिनशाखान्तर पाठः। कभशाखयां तु सप्तमाध्याये शङिर्थविद्यायां सर्वस्य यशीति पाठादर्शनात् । नवसिन्नधिकरणे वशित्वादिसत्य क|मादिगुणभेद विझ भेदं पूर्वपक्षीकृत्रस्य वशित्वादेः सत्यसङ्गरुपस्यादिगुणभिन्नखात् चिचैक्ष्यमितिं सिद्धान्तः कृत इति भाष्ये । प्रतिभाति । नैवं पूर्वोत्तरपक्षौ युज्येते । मनोमयवभावरूथादिगुणप्रअभिज्ञानात् विवैक्ये सिद्ध उभयत्रापि परस्पराननालगुणोपसंहस्य न्यायसिद्धत्वेन पूर्वपक्षा- नुस्थितेः । गुणाभेदेन सिद्धान्तोऽप्यनुपपने । सयसंपवशिोधूपार्थानां परस्पर भिन्नत्या परस्परंख्याप्यवमात्रस्य प्रयोजकवे ब्रह्मसाधरणहीनां सर्वेषां परस्परस्याप्य सर्वब्रह्मविद्याधु सर्वत्राद्गुणानां सङ्करप्रसङ्गादिति चेत् - अत्र गः - विरुद्धगुण एव पूर्व (क्षे हेतुः । वशिवं हि वंश्यत्वम् । "इभीौ स्म मुनिशार्दूल किङ्करौ समुपस्थितौ इति । तच्च सत्यसङ्कल्पस्त्रविरुद्धम् । न हि सत्यसङ्करस्य पशधीनत्वं सम्भवति । विश्व आकाशगनमिति आकाशवत् मइत्रमुच्यते । तत्र शृइदारण्यकगणीयस्वगुण विरुद्धमित्येवं गुणविरोधमव3ख्य बिद्यभेद इति पूर्वपक्षः । तस्य चाभ्यासोऽनुग्राहकः । अन्न च गुणविशेषश्रवणेनाविशेषश्रवणाभावेऽपि अभ्यसन्यायमूलस्यानर्थक्यस्य तुर्यात् । अत एव हि भाष्ये छान्दोग्यगतशाण्डिल्यविशामनुदाहृय एकश