पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशंक ( समनाधिकरणम् ३-३-६ ) ८२१ वान्तर्गतानिरहस्यवृहदश्यकगतशाण्डिल्यविंश्चमेत्र उदजहर । छान्दोग्यगत शाण्डिल्यचिद्योदाहरणे अभ्यासमूलः पूर्वपक्षः प्रवर्तयितुं न शक्यते ? अभ्यासस्य प्रतिपत्तृभेदेन सफछतग्रह आनर्थक्याभावेन तन्मूलकपूर्वपक्षापनुस्थितेः। । अझहंस्य वृहदारण्यकयोस्रवेकवाजसनेयिशाखान्तर्गतस्वेन प्रतिपत्तभेदेन साफर्ग्रसभवेन आनर्थक्यमूलपूर्वपक्षोस्थितेः । न चैकत्र विधिः, अपरत्र तदनुबादेन गुणविधिरिति शक्यते वक्तुम् । क विधिः, क 'बोनुवाद इति नियन्तुमशक्यत्वात् । न चे, “भूय स्वेनोभयभृति " इतिन्यायेन यत्र भूयांसो गुणस्तत्राग्निरहस्ये विधिः, अन्यत्र तदनु वदेन गुणविधिरिति व्यवस्थ। सिध्यति । गुणभूषस्वस्य विनिगमकस्यात्र सस्वात् । यथा हिं द्विविधे सेनसन्निवेशे यत्न छत्रचामरध्वजभजतुरगादिवाहुर्यम् , तत्र राजा यल न, तन्नामाल्यादिः तद्रण इत्यवधार्यते - एवमिहृष्यन्निरहस्ये गुणबहुवसवत् तथैव विधिः ; अपरत्र गुणगानविधिरिति चाच्यम् - अग्निरहस्यविहितविद्यमुवादेन अनेकगुणविधाने. वाक्यभेदापत्तेः । वृहारण्यकेऽपि विश्राविधेरश्रयणीयतया विहितस्य विधानायोगात् विंशान्तरस्वमिति पूर्वपक्ष्यभिप्रायः । सिद्धान्तस्तु –‘भूयस्वेनोभय- श्रुती तिन्यायेन अग्निरहस्य एव विद्याविधिः । बृहदारण्यके तु तदनुवादेन गुण मानविधिः । न च प्राप्तानुवादेन अनेकगुणविधानसभ्भव इति वक्ष्यम् - विधेय- तावच्छेदकैक्येऽपि बहूनां गुणानां विधानसम्भवात् अत्र च शिवादिनिष्टचितसि रूपक्रमविशेषल विधेयतावच्छेकस्यैकवे बहूनामपि गुणानां विधेयत्वं सिद्धयति । यथा गुरुमते, “अलिइनें जुहोती " ति बांक्यप्राप्तहोमानुवादेन, यदग्नये च प्रजापतये च " इति वाक्ये अग्रिमजापती समुच्चयरूपैकधर्मक्रोडीकृतौ विधीयेते, एखमिह।पि क्रभयैककारक्रोडीकृतानां विधेयवं सम्भवति। अथवा गुण निष्ठः क्रम एव विधीयते । गुणानां विधिराक्षेपादेव । यथा, - विश्वजित् सर्वपृष्ठ ! इस्यत्र पृष्ठगतसर्वतविधानात् पृष्ठानां तद्विशेषणतया तेषामपि विधान - एवमिहापि वशित्वादिनिष्ठविततिलपैकक्रमविधाने तद्विशेषणभूतानां वशित्वादीनामक्षेपसो विधान सिद्धेः वक्ष्यभेदभावात् । यच्चोक्तं वशिखस्य सस्यसङ्कल्पत्यविरोधित्वमिति - तन्न ; सर्वस्थ वशिंवं हि न सर्ववश्यत्वम् ; अपि तु वश्यसर्नबस्तुकयमेव । अथव। वश्वमश्रितवंश्यस्वम् । हेच्च सत्यसंकर यांविरुद्धमेव आकशतमखम् आकाशत |01