पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०२ श्रीरङ्गरामानुजमुनिविरचिता स्वच्छास्त्रम् । निर्वेपस्खमियर्थः । ततश्च प्रदेशद्वयानiतगुणानां न परस्परं विरोधः । वशित्वादेः सत्यसंकल्पत्वाभेदादिति भाष्यस्यापि अविरोधादियेवार्थः । यथा राज्ञामभेद इत्यादौ । ततश्च परमसदृप्णी क|प्रस्थापि, न हि निन्दान्यायेन भाष्या भिमतगुणविरोधनिबन्धनपूर्वपक्षेस्थितिप्रशस्यमत्रतापर्यकस्येन अभ्यासस्य पूर्वपक्षहेतु दूषणे तामर्थाभावात् }} इति समनाधिकरणम् । (७) संबन्धाधिकरणम् । संयन्धावसत्यमपि ३-३-२e, भाष्ये सत्यस्य ब्रह्मणो व्याहृतिशरीकत्वेनोपास्यत्यमिति । "य एष एतस्मिन् मण्डले पुरूषः तस्य भूरिति शिरः भुव इति बह सुबरिति प्रतिष्ठा पदावित्यर्थः - इति व्याहृतिशरीरकवमुक्त्वा, “' तस्योपनिषदहः " इति आदित्य- पुरुषस्य आहर्नामकरवमुक्तम् । अदृश्शब्दः प्रकाशयुचनः । अनन्तरम् , “ योऽयं दक्षिणेऽक्षिन् पुरुषः तस्य भूरिति शिरः " इत्यादिना व्याहृतिशरीरकवमुक्त्व, “ तस्योपनिषदहम् " इत्यहंगमकत्वमुक्तम् । अहंशब्द आमघाची । नन्वस्मिन्न धिकरणे उपयभेदस्यैवोपासनभेदप्रयोजकत्वात् स्थानस्य बहिर्भूततया तद्वेदस्य उपासनभेदाप्रयोजकस्वात् विद्याभेदाभावात् ननव्यवस्थितवमिति पूर्वपक्ष कृत्वा स्थानस्याप्युषस्यान्तर्भावेन तद्वेदेऽपि विद्याभेदाद् नाम्नोर्वैवस्थेति सिद्धान्त इति दीकपर्यालोचनया प्रतिभाति । न तावदिदं युज्यते । सर्वव्याप्तब्रह्मणः स्थानोष देशस्योपासनार्थवेन सिद्धवेन स्थानस्यानुयास्यवशाया एवाभावात् । इतरथा ममोपदेशस्यापि रथाचप्रसङ्गन, " द्वे नामनी उपसनशेषतया आम्नायेते " इति सिद्धवस्य भाष्ये निर्देशोऽनुपपन्नः स्यात् । किञ्च उपास्यभेदमानस्योपासनभेद प्रयोजकस्वेन नाम्नोरप्युपास्यत्वस्य पूर्वपक्षिणोऽप्यभ्युपेयतया तद्वेदेनैव विधभेदस्य सिद्धत्वात् स्थानस्योषास्यान्तर्भावयहिर्भावचिन्ता। व्यथी । विश्व आदिभ्यमण्डलस्य पुरुषस्यापि अहमिति नामास्तु, अक्षिथपुरुषस्यापि अहरिति नामास्तु इयब्यबस्था हि