पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भधमकशिका ( संबन्धाधिकरणम् ३-३-७ } पूर्वपक्षिणोऽभिनेता । यदि हि स्थानविशिष्टस्यानुपास्यवं पूर्वपक्ष्यभिमतं स्यात तर्हि कथमेवं स्थानविशेषविशिष्टस्यव्यवस्थाः पूर्वपक्षे प्रसज्यते ? स्थानस्योपास्यहि भवात् । तस्मात् स्थानस्योपास्यान्तर्भावमभ्युपेत्यैव स्थानविशिष्टे नग्नर्नियतचा नियतस्वचिन्तेति चेत् -– सथम् ! यथा, ‘‘ अग्निहोत्रं जुहोति ” इत्यु- पन्नस्त्र असेिनहोमस्य, “ सयं जुहोतेप्रातर्जुहोति ” इति सायंग्रहः काछभेदेनभ्यसनीयस्य एकस्यैव कर्मणः, अग्निज्योंतिज्योतिसर्यः स्वाहेति सायं जुह्वति ; सूर्यो ज्योतिष्यतिरग्निः स्वाहेति प्रातः ” इति वचनबलात् व्यवस्थिसमन्त्र ’त्वं सायं प्रातरिति निर्देशभेद – एवमेकस्या एव व्याहृतिविधया अक्ष्यादित्थ स्थानभेदेनाभ्यसनीयाया अपि, “ तस्योपनिषदहरिति " इति वाक्ये तच्छब्दस्य पूर्व निर्दिष्टस्थानविशेषविशिष्टपरामशैितया व्याहृतिशरीरव्रह्मात्रपरमर्शिनभावत् व्यवस्था सिद्धधतीयेवास्मिन्नधिकरणे सिद्धातः; न तु विधभेदमभ्युपेत्य । नचैवं रूपभेदात् । विभेद इति भाष्यविरोध इति वाच्यम् - ततस्थःनसंबन्धिस्वरूपरूपभेदेनयो पनिषदित्यत्र तच्छब्दस्य तत्तस्थानविशिष्टपसथा एकस्यामेव विशयां भेदोऽस्ति नामकृतविशेषोऽस्तीति हि तस्यार्थः । टीकायां स्थानं किमुपस्यान्तर्गतमित्यादे रथुमर्थः - तस्योपनिषदित्यादौ उपास्यवाचकतच्छब्दे स्थानमन्तर्गतं न स्यर्थः (न वेति?!) तच्छब्दः स्थानविशिष्टपशमशं न वेत्येव विचारः । विशेष्यमात्र परामर्शित्वादव्यवस्थेति पूर्वपक्षः । विशिष्टपरामर्चिस्वान् व्यवस्थेति सिद्धान्तः ।। यदि विधभेदाभेदयोः पूर्वपक्षसिद्धान्तवं भाष्याभिमतभभविष्यत् , तथासति पूवतस्पक्षयोः विधेयमभ्युपेत्य पैरैः प्रवर्तितपूर्वोतरपक्षमकारे दृष्णमवश्यत । अतः पराभिमतपूवोंक्षपक्षावत्र भाष्याभिमेतावित्येव निश्चिनुम इति केचिद्वदन्ति - तद सङ्गसम् । “ सैव हि सत्यादयः" इति सूत्रभाष्ये, उत्तरखथे अक्ष्यादि त्यस्थान भेदेन विद्याभेदस्थ पूर्वमेव, "न वा विशेषात्"इत्यनेन प्रतिपादितत्वादिति अनुवाददर्शनेन अस्यार्थस्य भाष्याभिमतवा नयं पन्थाः । अत । एकोक्रमव सानत्वात् स्याहृतिविचेति संगैक्याच तयोर्वधयोरैवैक्यम् । ततश्च एकस्यां विद्यायां स्थानद्वयस्य नामद्वयस्य च एकार्थसया बिकल्पे कदाचित् किञ्चित् स्थानं किञ्चिन्म चोथसंहर्तव्यमित्येतावदेव ( सिध्यति ; २ तु अस्मिन् स्थाने इदं नामेति । अतो